________________
{ 22
[अंतगडदसासूत्र शास्त्र अन्तकृद्दशा के तीसरे वर्ग में “अनीकसेन से अनादृष्टि तक' तेरह अध्ययन कहे हैं तो हे भगवन् ! इस तीसरे वर्ग में श्रमण भगवान महावीर स्वामी ने प्रथम अध्ययन का क्या भाव प्रतिपादित किया है?"
सूत्र 2
मूल- एवं खलु जंबू ! तेणं कालेणं तेणं समएणं भदिलपुरे नामं नयरे होत्था,
रिद्धत्थिमिय समिद्धे, वण्णओ। तस्सणं भदिलपुरस्स नयरस्स बहिया उत्तर पुरत्थिमे दिसिभाए सिरीवणे नामं उज्जाणे होत्था, वण्णओ। जियसत्तू राया। तत्थणं भद्दिलपुरे नयरे नागे नाम गाहावई होत्था, अड्डे जाव अपरिभूए। तस्सणं नागस्स गाहावइस्स सुलसा नामं भारिया होत्था, सुकुमाला जाव सुरूवा। तस्स णं नागस्स गाहावइस्स पुत्ते सुलसाए भारियाए अत्तए अणीयसेणे नामं कुमारे होत्था, सुकुमाले जाव सुरूवे। पंचधाई परिक्खित्ते। तं जहा खीरधाई, मज्जणधाई, मंडणधाई, कीलावणधाई, अंकधाई। जहा दढपइण्णे जाव गिरि
कन्दरमल्लीणेव चंपकवर-पायवे सुहंसुहेणं परिवड्इ। संस्कृत छाया- एवं खलु जंबू ! तस्मिन् काले तस्मिन् समये भद्दिलपुरं नाम नगरं अभवत् ।
ऋद्धस्तिमितसमृद्धं, वर्णकः । तस्य खलु भद्दिलपुरस्य नगरस्य बहिः उत्तरपौरस्त्ये दिग्भागे श्रीवनं नाम उद्यानं अभवत्, वर्णकः । जितशत्रु: नाम राजा तत्र खलु भद्दिलपुरे नगरे नाग नाम गाथापतिः अभवत् । आढ्यो यावत् अपरिभूत: तस्य खलु नागस्य गाथापते: सुलसा नाम भार्या अभवत्, सुकुमारा यावत् सुरूपा। तस्य खलु नागस्य गाथापतेः पुत्रः सुलसाया: भार्यायाः आत्मज: अनीकसेनो नाम कुमारः आसीत्, सुकुमार: यावत् सुरूपः । पंचधात्री परिक्षिप्तः । तद्यथा क्षीरधात्री, मज्जनधात्री, मण्डनधात्री, क्रीडनधात्री, अङ्कधात्री। यथा दृढप्रतिज्ञ: यावत्
गिरिकन्दरासीन: चंपकवरपादप इव सुखं सुखेन परिवर्द्धते । अन्वयार्थ-एवं खलु जंबू ! = इस प्रकार निश्चय से हे जम्बू!, तेणं कालेणं तेणं समएणं = उस काल में और उस समय में, भद्दिलपुरे नामं नयरे होत्था = भद्दिलपुर' नाम का नगर था, (जो), रिद्धस्थिमिय समिद्धे, वण्णओ = ऋद्ध, स्तिमित, समृद्ध व वर्णनीय था । तस्सणं भद्दिलपुरस्स नयरस्स बहिया = उस भद्दिलपुर नगर के बाहर, उत्तर पुरत्थिमे दिसिभाए = उत्तरपूर्व दिशा (ईशानकोण) में, सिरीवणे नामं उज्जाणे होत्था = श्रीवन नाम का उद्यान था, वण्णओ। जियसत्तू राया = वर्णनीय, (वहाँ का) जितशत्रु