________________
{ 148
[अंतगडदसासूत्र संस्कृत छाया- ततः खलु स: अर्जुन: अनगार: तैः बहुभिः स्त्रीभिश्च पुरुषैश्च डहरैश्च महद्भिश्च
युवभिश्च आक्रुश्यमान: यावत् ताड्यमान: तेभ्य: मनसा अपि अप्रदुष्यन् सम्यक् सहते, सम्यक् क्षमते, सम्यक् तितिक्षते, सम्यक् अधिसहते, सम्यक् सहमानः, क्षममाण: तितिक्षमाणः, अधिसहमानः, राजगृहे नगरे उच्चनीचमध्यम-कुलेषु अटमान: यदि भक्तं लभते तदा पानं न लभते, यदि पानं लभते तर्हि भक्तं न लभते । ततः खलु सः अर्जुनकः अनगारः अदीनः, अविमनाः, अकलुषः अनाविलः अविषादी, अपरितान्तयोगी अटति, अटित्वा राजगृहानगरात् प्रतिनिष्क्राम्यति, प्रतिनिष्क्रम्य यत्रैव गुणशिलकं चैत्यं, यत्रैव श्रमण: भगवान् महावीर: यथा गौतमस्वामी यावत् प्रतिदर्शयति, प्रतिदर्श्य श्रमणेन भगवता महावीरेण अभ्यनुज्ञातः सन् अमूर्छितः बिलमिव पन्नगभूतेन आत्मना
तमाहारमाहारयति ।।17।। अन्वायार्थ-तए णं से अज्जुणए अणगारे = तब वह अर्जुन अनगार, तेहिं बहूहिं इत्थीहि य पुरिसेहि य = उन बहुत सी स्त्रियों से, पुरुषों से, डहरेहिं य महल्लेहिं य = बच्चों से, वृद्धों से, जुवाणएहिं य आओसेज्जमाणे = और तरुणों से तिरस्कृत यावत्, जाव तालेज्जमाणे तेसिं मणसा = ताड़ित होने पर भी उन पर मन से, वि अप्पउस्समाणे सम्मं सहइ, = भी द्वेष नहीं करते हुए सम्यक् प्रकार से सहते, सम्म खमइ, सम्म तितिक्खइ = क्षमा करते, तितिक्षा रखते, सम्म अहियासेइ, = निर्जरा समझकर हर्षानुभव करते । सम्मं सहमाणे, खममाणे = इस प्रकार सहते क्षमा करते, तितिक्खमाणे, अहियासमाणे = तितिक्षा रखते और अध्यास लाभ मानते, रायगिहे नयरे उच्चणीयमज्झिम- = हुए राज गृह नगर में छोटेबड़े मध्यम, कुलाइं अडमाणे जइ = कुलों में भ्रमण करते हुए उन्हें यदि, भत्तं लभइ तो पाणं न लभइ, = भोजन मिलता तो पानी नहीं मिलता, जइ पाणं लभइ तो भत्तं न लभइ = पानी मिलता तो भोजन नहीं मिलता । तए णं से अज्जुणए अणगारे = तब वे अर्जुन मुनि ऐसी स्थिति में भी, अदीणे, अविमणे, अकलुसे = अदीन उदासी-मलिन भाव, आकुल, अणाइले, अविसाई, अपरितंतजोगी = व्याकुलपन
और खेद रहित योगों से, अडइ, अडित्ता = थकान रहित भ्रमण करते-करते, रायगिहाओ नयराओ पडिणिक्खमइ, पडिणिक्खमित्ता = राजगृह नगर से बाहर निकलकर, जेणेव गुणसिलए चेइए, जेणेव = जहाँ गुणशिलक उद्यान था जहाँ, समणे भगवं महावीरे जहा = श्रमण भगवान महावीर विराजमान थे, वहाँ, गोयमसामी जाव पडिदंसेइ = आकर गौतम स्वामी की तरह आहार, पडिदंसित्ता समणेणं भगवया = दिखाते और दिखाकर श्रमण भगवान, महावीरेणं अब्भणुण्णाए समाणे = महावीर की आज्ञा प्राप्त कर, अमुच्छिए बिलमिव पण्णगभूएणं = मूर्छा रहित हो, बिल में जैसे सर्प सीधा प्रवेश करता है उसी तरह रागद्वेष रहित, अप्पाणेणं तमाहारं आहारेड = आत्मा से उस आहार का सेवन कर लेते ।।17।।