________________
{ 132
[अंतगडदसासूत्र महावीरं वंदामि नमसामि एवं संपेहेइ, संपेहित्ता जेणेव अम्मापियरो तेणेव उवागच्छइ, उवागच्छित्ता करयल-परिग्गहियं जाव एवं वयासीएवं खलु अम्मयाओ! समणे भगवं महावीरे जाव विहरइ । तं गच्छामि
णं समणं भगवं महावीरं वंदामि नमसामि जाव पज्जुवासामि।।8।। संस्कृत छाया- तत्र खलु राजगृहे नगरे सुदर्शन: नाम श्रेष्ठी परिवसति, आढ्य: यावत् अपरिभूतः ।
ततः खलु स: सुदर्शन: श्रमणोपासक: चापि अभवत् । अभिगतजीवाजीव: यावत् विहरति । तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरः समवसृतः यावत् विहरति । तत: खलु राजगृहे नगरे शृंगाटक यावत् महापथेषु बहुजन: अन्योन्यस्मै एवमाख्याति-यावत् किमंग पुनः विपुलस्य अर्थस्य ग्रहणेन ? ततः खलु तस्य सुदर्शनस्य बहुजनस्य अन्तिके एतमर्थं श्रुत्वा निशम्य अयमाध्यात्मिक: यावत् समुत्पन्नः। एवं खलु श्रमणो भगवान् महावीर: यावत् विहरति । तत् गच्छामि खलु श्रमणं भगवन्तं महावीरं वन्दामि नमस्यामि एवं संप्रेक्षते, संप्रेक्ष्य यत्रैव अम्बापितरौ तत्रैव उपागच्छति, उपागत्य करतलपरिगृहीतं यावदेवमवदत्-एवं खलु अम्बातातौ ! श्रमणः भगवान् महावीर: यावत् विहरति । तत् गच्छामि खलु
श्रमणं भगवन्तं महावीरं वन्दे नमस्यामि यावत् पर्युपासे ।।8 ।। अन्वायार्थ-तत्थ णं रायगिहे नयरे सुदंसणे नामं = वहाँ राजगृह नगर में सुदर्शन नामक, सेठ्ठी परिवसइ, अड्डे = सेठ रहता था, वह धन सम्पन्न, जाव अपरिभूए = यावत् अपराजित था । तए णं से सुदंसणे समणोवासए = वह सुदर्शन श्रमणोपासक, यावि होत्था = भी था । यावत्, अभिगयजीवाजीवे जाव विहरइ = वह जीवाजीव का जानकार था। तेणं कालेणं तेणं समएणं = उस काल उस समय में, समणे भगवं महावीरे = श्रमण भगवान महावीर, समोसढे जाव विहरइ = पधारे यावत् विचरने लगे । तए णं रायगिहे नयरे = तब राजगृह नगर में, सिंघाडग जाव महापहेसु = शृंगाटक आदि महापथों में, बहुजणो अण्णमण्णस्स = बहुत से लोग परस्पर यह कहने लगे-, एवमाइक्खइ-जाव किमंग = जिनका नाम-गोत्र श्रवण ही, पुण विउलस्स अट्ठस्स गहणयाए ? = महाफलदायी होता है, फिर उनके प्ररूपित धर्म का विपुल अर्थ-ग्रहण का लाभ तो अवर्णनीय है । तए णं तस्स सुदंसणस्स बहुजणस्स अंतिए एयमढे सोच्चा निसम्म = तब बहुत से व्यक्तियों के मुख से भगवान के पधारने का वृत्तान्त सुनकर, अयं अज्झत्थिए जाव समुप्पण्णे = सुदर्शन के मन में इस प्रकार का अध्यवसाय यावत् उत्पन्न हुआ। एवं खलु समणे भगवं महावीरे जाव विहरड़ = इस प्रकार निश्चय ही श्रमण भगवान महावीर यावत् राजगृह नगर के बाहर विचरण कर रहे हैं। तं गच्छामि णं समणं भगवं महावीरं वदामि नमसामि = अत: मैं श्रमण भगवान