________________
षष्ठ वर्ग - तृतीय अध्ययन ]
125 } जक्खाययणे तेणेव उवागच्छइ। तए णं ते छ गोहिल्ला पुरिसा अज्जुणयं मालागारं बंधुमईए भारियाए सद्धिं एज्जमाणं पासइ पासित्ता अण्णमण्णं एवं वयासी एस खलु देवाणुप्पिया! अज्जुणए मालागारे बंधुमईए भारियाए सद्धिं इहं हव्वमागच्छइ, तं सेयं खलु देवाणुप्पिया! अज्जुणयं मालागारं अवओडयबंधणयं करित्ता बंधुमईए भारियाए सद्धिं विउलाई भोगभोगाई भुंजमाणाणं विहरित्तए। तिकट्ट एयमद्वं अण्णमण्णस्स पडिसुणेति, पडिसुणित्ता कवाडंतरेसु निलुक्कंति,
णिच्चला णिप्फंदा, तुसिणीया पच्छण्णा चिट्ठति ।।4।। संस्कृत छाया- ततः खलु ललितायाः गोष्ठ्या: षड् गौष्ठिका: पुरुषा: यत्रैव मुद्गरपाणेर्यक्षस्य
यक्षायतनं तत्रैव उपागताः, अभिरममाणाः तिष्ठन्ति । ततः खलु स: अर्जुन: मालाकार: बन्धुमत्या भार्यया सार्धं पुष्पोच्चयं करोति, कृत्वा अग्राणि वराणि पुष्पाणि गृहीत्वा यत्रैव मुद्गरपाणेर्यक्षस्य यक्षायतनं तत्रैव उपागच्छति । ततः खलु ते षड् गौष्ठिका: पुरुषाः अर्जुनं मालाकारम् बन्धुमत्या भार्यया सार्द्धम् एजमानम् (आगच्छंतं) पश्यति, दृष्ट्वा अन्योन्यम् एवम् अवदत् एष खलु देवानुप्रियाः ! अर्जुन: मालाकार: बन्धुमत्या भार्यया सार्व्ह इह शीघ्रमागच्छति, तत् श्रेयः खलु देवानुप्रिया:! अर्जुन मालाकारम् अवकोटकबंधनकं कृत्वा बन्धुमत्या भार्यया सार्द्धं विपुलान् भोग-भोगान् भुंजमानानां (मध्ये) विहर्तुम् । इति कृत्वा एनमर्थम् अन्योन्यस्य प्रतिशृण्वन्ति, प्रतिश्रुत्य कपाटान्तरेषु निलुक्कन्ति, निश्चला:
निस्पंदा: तूष्णीका: प्रच्छन्ना: तिष्ठन्ति ।।4।। अन्वायार्थ-तए णं तीसे ललियाए गोट्ठीए = तब उसी समय ललिता' मंडली के, छ, गोट्ठिल्ला पुरिसा जेणेव = छ गौष्ठिक पुरुष, जहाँ, मोग्गरपाणिस्स जक्खस्स = मुद्गरपाणि यक्ष का, जक्खाययणे तेणेव उवागया = यक्षायतन था वहाँ आये और, अभिरममाणा चिटुंति = आपस में परिहास क्रीड़ादि करने लगे। तए णं से अज्जुणए मालागारे = उस समय अर्जुन माली ने, बन्धुमईए भारियाए सद्धिं = बन्धुमती भार्या के साथ, पुप्फुच्चयं करेइ, करित्ता = पुष्पों का चयन किया, करके, अग्गाईवराई पुप्फाई गहाय = श्रेष्ठ फूलों को ग्रहण कर (लेकर), जेणेव मोग्गरपाणिस्स = जहाँ मुद्गरपाणि, जक्खस्स जक्खाययणे तेणेव उवागच्छइ = यक्ष का यक्षायतन था वहाँ पर आया (आता है)। तए णं ते छ गोट्ठिल्ला पुरिसा = तब उन छ: ललित गौष्ठिक पुरुषों ने, अज्जुणयं मालागारं = अर्जुन मालाकार को,