________________
{114
[अंतगडदसासूत्र
19-10 अज्झयणाणि-9-10 अध्ययन
सूत्र 2 मूल- उक्खेवओ य नवमस्स । तेणं कालेणं तेणं समएणं बारवईए नयरीए,
रेवयए पव्वए, नंदणवणे उज्जाणे, कण्हे राया। तत्थ णं बारवईए नयरीए कण्हस्स वासुदेवस्स पुत्ते जंबवईए देवीए अत्तए संबे नाम कुमारे होत्था। अहीण । तस्स णं संबस्स कुमारस्स मूलसिरी नाम भारिया होत्था वण्णओ, अरहा अरिट्ठणेमी समोसढे । कण्हे णिग्गए। मूलसिरी वि णिग्गया। जहा पउमावई। नवरं देवाणुप्पिया! कण्हं
वासुदेवं आपुच्छामि जाव सिद्धा। एवं मूलदत्ता वि।।2।। संस्कृत छाया- उत्क्षेपकश्च नवमस्य । तस्मिन् काले तस्मिन् समये द्वारावत्यां नगर्यां, रैवतक:
पर्वतः, नन्दनवनमुद्यानं, कृष्णः राजा। तत्र खलु द्वारावत्यां नगर्यां कृष्णस्य वासुदेवस्य पुत्रः जाम्बवत्याः देव्याः आत्मजः शाम्ब: नाम कुमारः आसीत् । अहीनः । तस्य खलु शाम्बस्य कुमारस्य मूलश्री: नामा भार्या आसीत्, वर्ष्या, अर्हन् अरिष्टनेमिः समवसृतः । कृष्ण: निर्गत: मूलश्रीरपि निर्गता । यथा पद्मावती। विशेष: (नवीनम्) देवानुप्रिय! कृष्णं वासुदेवम् आपृच्छामि । यावत् सिद्धा । एवं
मूलदत्ता अपि।।2।। अन्वायार्थ-उक्खेवओ य नवमस्स । = नवम अध्ययन का उत्क्षेपक-हे भगवन् ! श्रमण भगवान महावीर ने आठवें अध्ययन का भाव फरमाया सो सुना, अब नवम अध्ययन में क्या अर्थ कहा है ? कृपा कर बतलाइये । तेणं कालेणं तेणं समएणं = उस काल उस समय, बारवईए नयरीए, रेवयए पव्वए, = द्वारिका नगरी, रैवतक पर्वत, नंदणवणे उज्जाणे, कण्हे राया = नन्दनवन नामक उद्यान, कृष्ण-वासुदेव राजा (हुए), तत्थ णं बारवईए नयरीए = वहाँ द्वारिका नगरी में, कण्हस्स वासुदेवस्स पुत्ते = कृष्ण वासुदेव का पुत्र तथा, जंबवईए देवीए अत्तए = जाम्बवती देवी का आत्मज, संबे नाम कुमारे होत्था अहीण० = साम्ब नामक कुमार था । जो प्रतिपूर्ण इन्द्रियवाला एवं सुरूप था । तस्स णं संबस्स कुमारस्स = उस साम्ब कुमार की, मूलसिरी नामं भारिया होत्था = मूलश्री नामकी पत्नी थी, वण्णओ = जो कि वर्णन