________________
{ 98
[अंतगडदसासूत्र उववज्जिस्सामि? तए णं अरहा अरिठ्ठणेमी कण्हं वासुदेवं एवं वयासी-एवं खलु कण्हा ! तुमं बारवईए नयरीए सुरग्गिदीवायणकोवनिद्दड्डाए अम्मापिइणियगविप्पहूणे रामेण बलदेवेण सद्धिं दाहिणवेयालिं अभिमुहे जोहिडिल्लपामोक्खाणं पंचण्हं पंडवाणं पंडुरायपुत्ताणं पासं पंडुमहुरं संपत्थिए कोसंबवणकाणणे नग्गोहवरपायवस्स अहे पुढविसिलापट्टए पीयवत्थ-पच्छाइयसरीरे जरकुमारेणं त्तिक्खेणं कोदंड-विप्पमुक्केणं इसुणा वामे पाए विद्धे समाणे कालमासे
कालं किच्चा तच्चाए वालुयप्पभाए पुढवीए जाव उववज्जिहिसि। संस्कृत छाया- ततः खलु स: कृष्ण: वासुदेव: अर्हन्तम् अरिष्टनेमिम् एवमवादीत्-अहं खलु
भदन्त ! इत: कालमासे कालं कृत्वा कुत्र गमिष्यामि ? कुत्र च उत्पत्स्ये ? ततः खलु अर्हन् अरिष्टनेमिः कृष्णं वासुदेवम् एवम् अवादीत्-एवं खलु कृष्ण ! त्वं द्वारावत्यां नगर्यां सुराग्निद्वैपायन-कोप-निर्दग्धायाम् अम्बापितृकनिजकविप्रहीनः रामेण बलदेवेन सार्द्ध दक्षिणवेलाया अभिमुखे युधिष्ठिरप्रमुखानां पंचानां पाण्डवानां पाण्डुराजपुत्राणां पार्वं पांडुमथुरां संप्रस्थित: कोशाम्बवनकानने न्यग्रोधवरपादपस्य अध: पृथ्वीशिलापट्टके पीतवस्त्रप्रच्छादितशरीर: जरकुमारेण तीक्ष्णेन कोदंडविप्रमुक्तेन इषुणा वामे पादे विद्धः सन् कालमासे कालं कृत्वा तृतीयस्यां
बालुकाप्रभायां पृथिव्यां यावत् उत्पत्स्यसे। अन्वायार्थ-तए णं से कण्हे वासुदेवे अरहं = तब कृष्ण वासुदेव ने भगवान, अरिट्ठणेमिं एवं वयासी- = अरिष्टनेमि को इस प्रकार निवेदन किया-, अहं णं भंते ! इओ कालमासे = हे भगवन् ! मैं यहाँ से काल के समय, कालं किच्चा कहिं गमिस्सामि? = काल करके कहाँ जाऊँगा ?, कहिं उववज्जिस्सामि ? = तथा कहाँ उत्पन्न होऊँगा?, तए णं अरहा अरिट्ठणेमी = तदनन्तर भगवान अरिष्टनेमि ने, कण्हं वासुदेवं एवं वयासी- = कृष्ण वासुदेव को इस प्रकार कहा-, एवं खलु कण्हा ! तुम = इस प्रकार हे कृष्ण ! तुम, बारवईए नयरीए सुरग्गिदीवायण-कोव- = सुरा, अग्नि और द्वैपायन के क्रोध से द्वारिका, णिद्दड्डाए अम्मापिइणियगविप्पहूणे = नगरी के जलने पर माता-पिता और स्वजनों से वियुक्त होकर, रामेण बलदेवेण सद्धिं दाहिणवेयालिं = राम बलदेव के साथ दक्षिण समुद्र तट, अभिमुहे