________________
{ 52
29. दुट्टुपडिच्छिअं 31. काले न कओ सज्झाओ
33.
सज्झाइए न सज्झायं
[ आवश्यक सूत्र
30. अकाले कओ सज्झाओ
32.
असज्झाइए सज्झायं
इन तेतीस बोलों में जानने योग्य को जाने नहीं हों, आदरने योग्य को आदरे नहीं हों, तथा छोड़ने योग्य को छोड़े नहीं हों तो, जो मे देवसिओ अइयारो कओ तस्स मिच्छा मि दुक्कडं ।
संस्कृत छाया - प्रतिक्रामामि एकविधेऽसंयमे । प्रतिक्रामामि द्वाभ्यां बन्धनाभ्यां - रागबंधनेन द्वेषबन्धन । प्रतिक्रामामि त्रिभिर्दण्डैः- मनोदण्डेन वचोदण्डेन कायदण्डेन । प्रतिक्रामामि तिसृभिर्गृप्तिभि: - मनोगुप्त्या वचोगुप्त्या कायगुप्त्या । प्रतिक्रामामि त्रिभिः शल्यैः- मायाशल्येन निदानशल्येन मिथ्यादर्शनशल्येन । प्रतिक्रामामि त्रिभिगौरवै:- ऋद्धिगौरवेण रसगौरवेण शातगौरवेण । प्रतिक्रामामि तिसृभिर्विराधनाभिः - ज्ञानविराधनया दर्शनविराधनया चारित्रविराधनया ।।
प्रतिक्रामामि चतुर्भिः कषायै:- क्रोधकषायेण, मानकषायेण, मायाकषायेण, लोभकषायेण। प्रतिक्रामामि चतसृभिः संज्ञाभि: - आहारसंज्ञया, भयसंज्ञया, मैथुनसंज्ञया, परिग्रहसंज्ञया । प्रतिक्रामामि चतसृभिर्विकथाभिः-स्त्रीकथया, भक्तकथया, देशकथया, राजकथया । प्रतिक्रामामि चतुर्भिर्ध्यान: आर्त्तेन ध्यानेन, रौद्रेण ध्यानेन, धर्मेण ध्यानेन, शुक्लेन ध्यानेन ।।
T
प्रतिक्रामामि पञ्चभिः क्रियाभिः - कायिक्या, आधिकरणिक्या, प्राद्वेषिक्या, पारितापनिक्या, प्राणातिपातक्रियया । प्रतिक्रामामि पञ्चभिः कामगुणैः-शब्देन, रूपेण, गन्धेन, रसेन, स्पर्शेन । प्रतिक्रामामि पञ्चभिर्महाव्रतैः- प्राणातिपाताद्विरमणेन, मृषावादाद्विरमणेन, अदत्तादानाद्विरमणेन, मैथुनाद्विरमणेन, परिग्रहाद्विरमणेन । प्रतिक्रामामि पञ्चभिः समितिभिः - ईर्यासमित्या, भाषासमित्या, एषणासमित्या, भाण्डमात्रादाननिक्षेपणासमित्या, उच्चारणप्रस्रवणखेलजल्लसिंघाणपरिष्ठापनिकासमित्या । प्रतिक्रामामि षड्भिर्जीवनिकायैः-पृथ्वीकायेन, अप्कायेन, तेजस्कायेन, वायुकायेन, वनस्पतिकायेन, त्रसकायेन । प्रतिक्रामामि षड्भिर्लेश्याभिः-कृष्णलेश्यया, नीललेश्यया, कापोतलेश्यया, तेजोलेश्यया, पद्मलेश्यया, शुक्ललेश्यया ।।