________________
[आवश्यक सूत्र
{ 24
सुविहिं च पुप्फदंतं, सीयल-सिज्जंस-वासुपुज्जं च । विमलमणंतं च जिणं, धम्म संतिं च वंदामि।।3 ।। कुंथु अरं च मल्लिं, वंदे मुणिसुव्वयं नमिजिणं च। वंदामि रिट्ठनेमि, पासं तह वद्धमाणं च ।।4।। एवं मए अभित्थुआ, विहूयरयमला पहीणजरमरणा। चउवीसंपि जिणवरा, तित्थयरा मे पसीयंतु ।।5 ।। कित्तिय वंदिय महिया, जे ए लोगस्स उत्तमा सिद्धा। आरुग्ग-बोहिलाभं, समाहिवरमुत्तमं किंतु ।।6 ।। चंदेसु निम्मलयरा, आइच्चेसु अहियं पयासयरा।
सागरवर-गंभीरा, सिद्धा सिद्धिं मम दिसंतु ।।7 ।। संस्कृत छाया- लोकस्यो द्योतकरान्, धर्मतीर्थकरान् जिनान् ।
अर्हतः कीर्तयिष्यामि, चतुर्विंशतिमपि केवलिनः ।। 1 ।। ऋषभमजितं च वन्दे, सम्भवमभिनन्दनं च सुमतिं च । पद्मप्रभं सुपार्श्व, जिनं च चन्द्रप्रभं वन्दे ।।2 ।। सुविधिं च पुष्पदन्तं, शीतल-श्रेयांस-वासुपूज्यांश्च । विमलमनन्तं च जिनं, धर्मं शांतिं च वन्दे ।।3।। कुन्थुमरं च मल्लिं, वन्दे मुनिसुव्रतं नमिजिनं च । वन्देऽरिष्ट ने मिं पार्श्व तथा वर्द्धमानं च ।।4 ।। एवं मयाऽभिष्टुता, विधूतरजोमला: प्रहीणजरामरणाः । चतुर्विंशतिरपि जिनवरा, - स्तीर्थङ्करा भो प्रसीदन्तु ।। 5 ।। कीर्तित-वन्दित-महिता, य एते लोकस्योत्तमाः सिद्धाः। आरोग्यबोधिलाभं, समाधिवरमुत्तमं ददतु ।। 6 ।। चन्द्रेभ्यो निर्मलतरा, आदित्येभ्योऽधिकं प्रकाशकराः ।
सागरवरगम्भीराः, सिद्धाः सिद्धिं मम दिशन्तु ।।7।। अन्वयार्थ-लोगस्स उज्जोयगरे = लोक में प्रकाश (उद्योत) करने वाले, धम्म-तित्थयरे = धर्मतीर्थ की स्थापना करने वाले, जिणे = राग-द्वेष के विजेता जिनेश्वर, अरिहंते कित्तइस्सं = (ऐसे) अरिहंतों का कीर्तन (स्तुति), चउवीसंपि केवली = सभी चौबीसों तीर्थङ्करों की, उसभमजियं च वंदे =