________________
१३ ग्रन्थः ] याख्यातशक्तिवादः।
२१९ स्तां वा व्यापाराश्रयौ शक्यौ विशिष्टमन्वयबललभ्यम्,एवकारस्येवान्ययोगव्यवच्छेदादौ, अन्ययोगप्रतियोगिकव्यवच्छेदस्यातिप्रसक्तत्वात् । अन्ययोगत्वावच्छिन्नप्रतियोगिकव्यवच्छेदस्य शक्यत्वे शक्याप्रसिद्धिः, बाधितत्वं च पार्थ एवेत्यादौ, पार्थान्ययोगत्वावच्छिन्नव्यवच्छेदस्याप्रतीतिप्रसङ्गः। तस्य ततोऽन्यत्वात् स्वान्ययोगव्यवच्छेदेन शक्यत्वे च स्वत्वस्याननुगमाच्छक्यानन्त्यं, नीलो घटो नास्तीत्यादौ नीलघटत्वाद्यवच्छिन्नस्येव पार्थ एवेत्यादावपि पार्थान्ययोगत्वावच्छिन्नस्याभावप्रतीतिः । समानं चेदं कृतौ कालान्वयवादिनाम् । धात्वर्थानुकूलव्यापारविरहिण्यपि महीरुहादौ संयुज्यत इत्यादिव्यवहारात् संयोगवत्त्वमात्रप्रतीतेः, न तु तत्र प्रत्ययस्य व्यापारवाचितेति न सकर्मकत्वम् । संयोग इत्यादौ धात्वर्थमात्रप्रतीतेघनादेः प्रयोगसाधुतामात्रत्वमिति मण्डनमतानुयायिनः ।
तन्न, पचतीत्यादौ पाकानुकूलवर्तमानयत्नांननुभवप्रसङ्गात्। फलानुकूलादृष्टवत्यपि पचतीत्यादेविभाननु योगः सम्बन्धः संयोगसमवायादिः, तथा चान्ययुक्तत्वसमवेतवाभावादेर्गुणादौ ध्वंसादौ च प्रसिद्धिरतो बाधितस्वमिति एकपदवाचयोः कथं परस्परमन्वयोऽत माह-समानं चेति । यद्वा त्वयाऽपि कृतः कृतिमद्वाचखस्वीकारादेकदेशे कृतौ वर्तमानत्वायन्वयो वाच्य इति साम्यमित्यर्थः । ननु यत्र ताशव्यापारोऽस्ति तत्र संयुज्यत इत्यतस्तदनुकूलकात्मके व्यापार वर्त मानताभासते संयुक्तः इत्यादौ, तत्र चातीतत्वमत आह-संयोगवति। .
नन्वस्तु तत्राख्यातस्य यत्ने लक्षणा, शक्तिश्रमो वा, वातः फलेति। सपाटातिरिक्तो व्यापारो वाच्योऽत आह-विभागेति यद्यपि पूर्वसंयोगातिरिको . १ तत्रचेति पाठः । २ यत्नानुभवेति. पाठान्तरम। . .