________________
१३ प्रन्थः] आख्यातशक्तिवादः ।
१६९ विशेष: अन्यदीयगमनानुकूलनोदनादृष्टजनककृत्यादिव्यावृत्तः । सर्वत्रैषां वृत्तिर्न भवतीत्यत उक्तं तत्र तत्रेति । गमित्यज्यादिधातुविशेषे इत्यर्थः । धात्वर्थाश्रयत्वं तत्तद्धातुसमभिव्याहृताख्यातप्रतिपाद्यस्तत्तद्धात्वर्थसंबन्धः । तत्र च गमित्यजिधात्वर्थस्य तु संयोगविभागानुकूलस्संदस्याश्रयत्वं कर्तर्यव्याहतमेव । पच्याद्यर्थामिसंयोगाद्याश्रयत्वस्य कर्तर्यभावेऽपि स्वजनककृतिसंबन्धेन तत्संबन्धित्वं चैत्रादावव्याहतं तदेव चाख्यातार्थः। यत्तु विक्लित्त्यनुकूला कृतिरेव पच्यर्थः, कृतेरपि क्रियाद्वारा विक्लित्त्यनुकूलत्वादिति, तन्न, विक्लित्त्यनुकूलकृतिविगमेपि पाको विद्यत इत्यादिप्रयोगात् । पाक इत्यादौ तेजःसंयोगः, पचतीत्यादौ तदनुकूला कृतिः पच्यर्थ इत्यपि केचित् । आख्यातार्थः किमित्यत्राह-संख्येति । आदिपदादतीतत्वादीष्टसाधनत्वादेरात्मनेपदार्थस्य फलस्य ग्रहणम् । धात्वथस्य नामार्थे भेदेनान्वयो नास्तीति स्वोक्तमनुसृत्याह-कचिदिति । आदिपदान्नश्यतीत्यादौ प्रतियोगित्वपरिग्रहः। कर्माख्याते फलार्थके भावाख्याते चाश्रयत्वाद्यर्थत्वाभावात्वचिदित्युक्तम् । तत्र तत्र चैत्रः पचति, सुंदरः पचतीत्यादौ । मण्डनमतदूषणेनैव तन्मतं दूषितमित्यस्मत्कृत-शब्दालोकरहस्ये विस्तरः ।। १७ ॥
अपूरि जयरामेण विबुधानन्ददायिनी ।
आख्यातवादव्याख्यानसुधा कण्ठे निघीयताम् ॥ १ ॥ इति श्रीजयरामन्यायपञ्चाननकृताऽऽख्यातवादटीका समाप्ता।