________________
श्रीरघुनाथशिरोमणिभट्टाचार्यकृते
वादार्थसंग्रहे आख्यातशक्तिवादः (चतुर्थो भागः)
१ मथुरानाथतर्कवागीशविरचिता आख्यातवादरहस्य-२रामचन्द्रन्यायवागीशभट्टाचार्यविरचिताख्यातवादटिप्पणी३ रघुदेवभट्टाचार्यकृताख्यातवादटिप्पणी-४ जयरामभट्टाचार्यकृत व्याख्या-५ न्यायवाचस्पति कृत व्याख्या-६ रामकृष्णनिर्मिता व्याख्या- इति अटीका समन्वितः
मुम्बयां फोर्टसर्कलाख्य प्रविभागे सासूनभवने 'नटवरलाल इच्छाराम देसाई ' इत्यनेन स्वीये 'गुजराती'
मुद्रणयन्त्रालये मुद्रयित्वा तत्रैव प्रकाशितः ।
संवदन्दः १९८७
शकाब्दः १८५३