SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ११ ग्रन्थः] लघुविभक्त्यर्थनिर्णयः । तु तादर्थ्य इतिसूत्रेण सा । तादर्य स एवार्थः प्रयोजनमस्य तत्त्वम् । समभिव्याहृतपदार्थतादर्थ्य विवक्षायां तद्वाचकाच्चतुर्थीति तदर्थः । प्रयोजनं चात्र न जन्यत्वम् । दुःखादेः पापादिजन्यतया दुःखाय पापमित्यापत्तेः । नापि जन्यतयेच्छाविषयत्वम् । स्वर्गादेः पुण्यादिजन्यत्वेने च्छाविषयत्वात्स्वर्गाय पुण्यमित्यापत्तेः । न चेष्ठापत्तिः । तथासति पक्तुं व्रजतीत्यर्थे पाकाय ब्रजतीति निर्वाहाय तुमर्थेति सूत्रप्रणयनवैयात् । पाकादेर्निरुक्तब्रजनाद्यर्थतयैव तद्वाचकाच्चतुर्युपपत्तेः । अपि तु समभिव्याहृतपदार्थनिष्टव्यापारेच्छानुकूलेच्छाविषयत्वं तत्प्रयोजनत्वम् । नत्प्रयोजनकत्वरूपतादयं च तदिच्छाधीनेच्छाविषयव्यापाराश्रयत्वम् । दारुणो यूपेच्छाधीनेच्छाविपयतक्षणादिरूपव्यापारवत्तया यूपार्थत्वमिति तद्विवक्षया यूपपदाच्चतुर्थी । इच्छाधीनेच्छाविषयव्यापाराश्रयत्वं चतुभ्यर्थः । प्रथमेच्छायां यूपादेः प्रकृत्यर्थस्य विषयतयाऽन्वयः । एवं गन्धनाय स्थालीत्यादावूह्यम् । तादृशव्यापारस्तण्डुलधारणादिः । पुण्यादेः स्वर्गेच्छाधीनेच्छाविषयव्यापारानाश्रयतया न स्वर्गाय पुण्यमित्यादयः प्रयोगाः । ब्रजनादेः पाकानुकूलव्यापारानाश्रयतया न पाकाय व्रजतीत्यादावनेन चतुर्थीति तुमर्थाच्चेति सूत्रमिति-गदाधरभट्टाचार्यैरुक्तं तद्व्याकरणाज्ञानमूलकम् । तथाहि आदौ वार्तिके सूत्रत्वभ्रमः । दुःखाय पापं, स्वर्गाय पुण्यमित्यादिप्रयोगाणां सूत्रवार्तिकभाध्यसंमतानामसाधुत्वभ्रमः । तथा क्रियार्थक्रियोपपदविहिततुमर्थघबैवताद य॑स्योक्तत्वेन तादयें चतुर्थ्यप्राप्तौ तुमर्थाच्चेति सूत्रस्य सार्थक्ये स्पष्टेऽपि तद्व्यर्थताभ्रमः । चैत्राश्रिततक्षणादिरूपव्यापारजन्यफलाश्रयस्य दारुणो व्यापाराश्रयत्वभ्रमः । यदि फलेऽपि व्यापारपदवाच्यत्वं तर्हि यूपाय दारु तक्षति चैत्र इत्यादाविव स्वर्गाय पुण्यं करोति चैत्र इत्यादावपि फलरूपव्यापाराश्रयस्य सर्वसंमतत्वात्साधुत्वापत्त्या भवदुक्तमसाधुत्वं न स्यात् । किं च भवन्मतेऽध्ययनाय वसतीत्यादीनामसाधुतापत्तेः ! वसनादेरध्ययनानुकूलव्यापारानाश्रयतया भवदुक्ततादाभावेन चतुर्थ्यप्राप्तेः । अध्ययनं कर्तुं वसतीत्यर्थे क्रियार्थोपपदेति चतुर्थीति चेत्तर्हि यागाय यातीत्यत्रापि यागं कर्तुं यातीत्यर्थे चतुर्युपपत्तौ सूत्रवैययं तदवस्थमेवेति दिक्। नौकाकान्नशुकशगालभिन्ने तिरस्कारस्य स्पष्ट व्यञ्जके देवादिकस्य मन्यतेः कर्मणि तिरस्कारे विभाषाचतुर्थीविधायकेन 'मन्यकर्मण्यनादरे
SR No.034266
Book TitleVadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1915
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy