________________
२६
सटीकतार्किकतायाम् ।
चेत् न अंशान्तरस्यापि साधारणत्वात् । न चात्मस्वात्मव्यवहारसमर्थत्वेन जातायाः संविदो वेदाव्यवहा रसामर्थ्यं हेत्वन्तरेण पश्चाद्रवतीति वाच्यम् । कार्यगतशक्तीनां कार्यकारणादेव कार्येण सहोत्पत्तेः । अन्यथा विरम्यव्यापारप्रसङ्गात् । न च बुद्धिशब्दकर्मणामनावृत्तानां विरम्यव्यापार उपपद्यते । स्वसमा
i
तयोरव्याप्तिरिति शङ्कते । तयोरिति । तर्हि वेद्यांशस्यापि तथात्वात् तन्त्रातिव्याप्तिरिति सेयमुभयतः पाशारज्जुरायुष्मत इति परिहरति । नेति । न त्वात्मस्वात्मव्यवहारजनने सहजशक्तियुक्तत्वात् तत्रानपेक्षैव संविद् वेद्यव्यवहारजन ने त्यागन्तुकशक्तिकत्वात् तत्र तत्संविदन्तरसापेक्षेति न कुत्राप्यव्याप्तिरतिव्याप्तिर्वेति शङ्कामनूद्य शकलयति । न वेति । कुतो न वाच्यमित्याशका स्वस्वाकाराधेय (१) शक्तीनां सर्वसंविदामागन्तुकशक्तत्ययोगाद्वेद्यांशे sपि स्मृतेरनपेक्षत्वेनातिव्याप्तिरित्याह । कार्येति । आगन्तुकशक्तिवादे ऽनिष्टमाह । अन्यथेति । सहजागन्तुकशक्तिकार्ययोः क्रमेण करणं विरम्यव्यापारः । इष्टापति परिहरति । न वेति । ननु वीणादिशन्दस्य श्रमिकानेकज्ञानजनकत्वात् तज्ज्ञानस्य च क्रमिकानेकसुखव्यक्तिजनकत्वात् कर्मणश्चेष्टादेः क्रमिका नेकाकाशादिदेशसंयोगविभागजनकत्वाचrस्त्येव शब्दबुडि कर्मणां च विरभ्यव्यापार इत्याशड्याह । अनावृत्तानामिति । असन्तन्यमानानामित्यर्थः । तथा च तेषामेकसन्तानवर्त्तिनामनेकेषामेव क्रमकारित्वं न स्वेकस्यैव विरम्यव्यावृतिरिति भावः । लक्षणा
(१) स्वस्वलत्तणाधेय - पा. E पु. |
#Ce