________________
THISICRORE
गार
SRIGaoradanaNPINEAAICHIVEADORANDINITNDADIMANANEOSITIATREONOMOURIMARRARISTOnaNewssammarriamenom
सटीकताकिकरक्षायाम् ।
and
प्रारिप्सितस्य ग्रन्थ ल्य(१) प्रेक्षावदुपादित्सानयोजिकामभिमतफलसाधनतामभिधाय श्रोत बुद्धिमলললু বিলম্বায়ী হন।
इह खलु तत्रभवान् बालानुकम्पी वरदराजः सकलन्यायशास्त्ररहस्योपदिदिक्षया(२) स्वविरचिततार्किकरহাসালা ফাঙ্গ লাল গ্রহ্মঘালকাতাस्तदविघ्नपरिसमाप्तिसम्प्रदायाविच्छेदलक्षणफलकाम्यया विशिामि च देवतामभिवादयते । नमामीलि(३) | परमात्मानमिति परमः सर्वोत्कृयो जीवात्मभ्यो विशियः तमात्मानमीश्वरमित्यर्थः । सन्महत्परमेत्यादिना समासः। परमत्वे हेतुमाह सार्थवेदिनमितियोगिसाधारण्यं परिहरति स्वत इति। नित्यसर्वज्ञतया स्वाभाविकमस्य सार्वज्य नतुयोगप्रसादासादितमिति भाव (४) तत्सद्भावे प्रमाणहयं सूचयति। विद्यानामिति । चतुर्दशाविद्यानामपीति भावः । आदिकतारं सादा प्रणेतारं तथा जगतां जनिमतां निमित्तमादिकतारम् ईशानः सर्वविद्यानां तस्मात्तपस्तेपनाचत्वारो वेदा अजायन्त यतो वा इमानि भूतानि जायन्त इत्यादिश्रुतेरिति भावः । एतेन वैदिकः सन्दर्भः केनचित् प्रणीतः सन्दर्भवाद्रामायणवत् । तथाङ्करादिकं सर्व सकतक कार्यत्वात् घटवदिति चानुमानयादीश्वरसिद्धिरिति सिद्धम् । अत्रैव केवलव्यतिकिद्धयां भानुमाने स्वयं वक्ष्यति।
(१) प्रारिप्सितयन्यस्य--प. B . । (२) संक्षिप्य - इयधिकम् E गुः ॥ (३) नमामि परमात्मानमिति-पा.EL. ।
(४) नित्यसर्वज तया स्वाभाविकी सार्थवेदिता न त योगप्रसादासादिततया सादियामिति माय-पा• E ए. ।
६१६