________________
me
areaamadameripure
सटीकताकिरक्षायाम ज्योपेक्षणसध्रीचीनमिदं सदानिवदुराव्यं परिकरমুক্তি নিন্মালামনি । __ प्रकृतानुपयुक्तोक्तिरान्तरमिति स्थितिः ॥६॥ | সজ্জাল ফালয় ক্ষুধা লাহূ লজ यत् तस्य बचनमान्तरं नाम निग्रहस्थानं भवति । तदुत्ताम् प्रकृतादादप्रतिसम्बद्धार्थमान्तरमिति।नन्यदित्यध्याहाराल्लक्ष्यपदस्यार्थान्तरमित्यल्यावृन्ता प्रकृतमर्थमपेक्ष्यति ल्यबलापाद्वा पञ्चभ्युपपत्तिः । नन्यथा तृतीया स्यात् । अप्रतिसम्बद्धार्थमननुरूपसम्बद्वार्थवचनमर्थान्तरं नाम निग्रह स्थानमित्यर्थः । तच्च स्वपरोभयानुभयमतभेदेन चतुर्विधम् । स्वमतेन ता
memasomwamwamromeonamamaeemster
स्वाच तयोर्हत्वाभासनिरनुयोज्यानुयोगयोःविशेषणप्रक्षेपे ऽप्युग्नेयत्वेन पश्चात् सिद्धत्वादित्यर्थः । परिकरशुद्धिः इदं न हेतुज्ञानवतः पूर्वमुक्तस्यापरित्यागात त्यक्तस्य विशेषणाभावस्य पूर्वमनुक्तत्वादिदं तृतीयकक्ष्यातिपाति तदुतरकक्ष्योहाव्यमित्याह ।
प्रक्रान्तस्य आरब्धस्य अन्यदित्यध्याहारात् प्रस्तुतादादन्यदर्थेनाननुरूपसम्बन्ध वस्तु तस्य तस्य वचनमधान्तरमित्यर्थः । लक्ष्यपदस्येति । प्रक्रान्तादर्थान्तरं यत् तेनानुरूपसम्बन्धं तस्य वचनमर्थान्तरमिति वेत्यर्थः । प्रकृतमर्थमिति । प्रस्तुतमर्थ प्रकृत्य यदनभिमतसम्बन्ध | वस्तु तस्य वचनमान्तरमिति वेत्यर्थः । अत्र स्वपरशब्देन
wamisammelamciarosomear
३१४