________________
veawwareas
o omamaRATIONanamanswwwmumm
WORDSMImananmintonumarARHIVaraveenawwmwwwimaINUTRArnolabbinomeORRHARRAM
M ARIHIRamniwand
mantamanenimamsimoniaHRIERE
meromerate
CHOTIANPPEDEEPPS
या TA
SYnagemedies
परि
सटीकताकिंकरक्षायाम णि पुरःस्फूर्तिकान्यनधिकृतोद्भावनानि च व्यवच्छिनत्ति । प्रतियोग्यपेक्षया तात्कालिकातत्त्वज्ञानलिस्य निग्रहस्थानत्वात् तेषां चानेवंविधत्वादिति ॥१॥ कथायां यच्च पक्षादि येन निर्दिष्टमादितः । तस्य तेन पुनस्त्यागः प्रतिज्ञाहानिरुच्यते ॥२॥
वादिना प्रतिवादिना वा येन कथायां यत्पक्षहेतुहृष्टान्तदूषणानामन्यतमं प्रथम निर्दिष्टं तस्य दूषणसमुन्मेषण तथा निवाहमपश्यता तेन पुलस्त्यागः प्रतिताहानिनाम निग्रहस्थानं भवति । त्यागश्च यदि दुष्टमेतत् तन्माभूदिति कण्ठतार्थतश्च द्विधा भवति। पक्षो तावत् साध्यसाधनधर्मिणां तद्विशेषणानां च त्यागाः षड् भवन्ति । तत्रादी यथा। अनित्यः शब्दः ऐन्द्रियकत्वादित्यक्त सामान्यमन्द्रियकं नित्यं दृष्टमिक्तानि । झटितीति । केनचित् समादं निग्रहं स्पषमुक्त्वा स्ववचनं स्वयमेव वुद्धा परिहृतत्वादुच्यमानो का उक्ता तस्योद्भावनकालतया स्पथा (?)। पुरः स्फूर्तिकेति । प्रतिवादिवचनात् पूर्वमेवातितिक्षमति केनचित् पावस्थेनोहावितानि । तेषां चेति । आये त्वज्ञानलिङ्गत्वाभावात् द्वितीये तदवसानानहतया अज्ञानलिङ्गत्वाभावात् तृतीये ऽन्योक्तत्वेन प्रतिवादिना विजयाभावाचेत्यर्थः ॥ १ ॥ ___ आद्यः साध्यत्यागात् द्वितीयः साधनत्यागात् तृतीयः धर्मित्यागात् मनसः परिग्रहे ऽपि पूर्वोक्तस्य विशियस्य त्यागार्मिहानिरिति द्रव्यम् । चतुर्थः साध्य
moolaansaan
Wresmoon
wwmomosomemommomenmommons
१०३