________________
३०३
जातिनिरूपणम् ।। पूर्व शब्दो नित्यः स्यात् । तथा च नानित्यत्वावकाशः अनित्यत्वस्याकार्यत्वे तु धर्मिणाप्यकार्यत्वान्नित्यत्वापातः । तथा घट इत्युक्ते घटत्वयोगाद् घटः तत्किं नित्यमनित्यं वा नित्यत्वे घटोपि नित्यः स्यात् । লিখলীস্মঘলা লিঅলাহ্মজ্জামান। अनित्यत्वे सामान्यरूपताव्याघात इत्यादिसूत्रतात्पयार्थः । अस्या धर्मधर्मिभावा द्वारं प्रतिकूलतर्क भारीप्यः । उद्धारसूत्रं तु । प्रतिषेध्यनित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेः प्रतिषेधाभाव इति । अनित्यः शब्दो न भवति नित्यभूतानित्यत्वधर्माश्रयत्वात् । नित्यपरममहत्त्वाश्रयव्योमवदिति जात्युत्तरार्थः । নমালিন মনি স্নান্ট লিলাললাহ্মানিति हेतुः सिद्धश्चेत् तदा नित्यमनित्यत्वस्य स्वीकारादनित्ये नित्यत्वप्रसङ्गाभिधानेन कृतस्य प्रतिषेधस्याभावः । हेत्वङ्गीकारे प्रतिज्ञाव्याघातात् प्रतिक्षाङ्गीकार हेतुव्याघातादिति सूत्रोत्तरार्थः । यथायोगं व्याघातमात्रोपलक्षणं तात्पर्यार्थः। तथाहि यदुक्तम् । अवश्यम्भावादेव सहोत्पत्तिरयुक्त इत्यर्थः । तत्सरूपविरूपप्रवृत्तिप्रकाराणां सूत्रे ऽवकाश इत्याह । सूत्रतापार्थ इति । प्रतिकूलतर्कशब्देन तद्वारकाश्रयासिद्धिप्रमाणवाधश्च गृह्यते । यथायोगमिति । एवं नित्यत्वाद्युपरञ्जकधर्मेषु साध्यभानेष्वपि प्रतिज्ञा हेत्वोरन्योन्यव्याघातमानं सूत्रतात्पर्यार्थ इत्यर्थः । तदेवोपपादयति ।।
६६७