________________
HTRANSOMNIIMSAROIGARNangINNAROVAISONIUIRAMAYANKAISUNTAmerawalpapMGDISONAuranasamunandamansamaAISHIDANANDIRadhaoNNonpravenannymounsouDASARDAMONDONacan
RAINEERIOR
जातिनिरूपणम् ।
२९५
PATROPNavaroupersonlowanreporters
वत् । अवृत्तरुपलब्धिरूपेणावर्तमानघटादिवदुपलब्धिर्न स्यादिति तद्विषयो लिङ्गादिनीपलभ्यः स्यादिति व्यर्थः प्रयोगः। एवमनुपलब्धत्वाच्छब्दो नास्ती. त्युन्तो अनुपलब्धः स्वात्मनि तद्रूपेण वृत्तौ विषयवत् লাহলুলান নাম্বাঘালু भावश्चापलब्धिरेवेति विपरीतापत्तिः स्वात्मनि स्वरूपेणावृत्तौ तु सैव न स्यादिति तद्विषयः शब्दानुपलब्धो न स्यादित्युभयथाप्यसिद्धी हेतुः तदुक्तम् तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतापपत्तेरनुपलब्धिसमः। यदिताद्रप्येण वृत्तावप्यनुपलब्धा न भ. वति शब्दाप्यनुपलब्धो न स्यात् अनुपलब्धापि वा यमनुप्रयोग इत्यर्थः । उपलब्धिरूपेणेति । यथा स्वस्मिन्ननुपलब्धिरूपेण वर्तमानो घटादिनीपलब्धिर्भवत्येवमित्यर्थः । तद्विषय उभयमप्यनुपलब्धिरूपोपलब्धिगोचरः । तद्धिषय उभयप्रकारेणापि अनुपलब्धिरूपानुपलब्धिगोचरः । असिद्ध इति हेतुः पूर्व श्रुतशब्दोच नास्ति अनुपलब्धत्वादितिहेतुरसिद्धस्ततः शब्दोऽनित्य इत्यभिप्रायः। तदनुपलब्धेरिति । तस्य शब्दादेरनुपलब्धेः कदाचिदनुपलब्धत्वात् कदाचिन्न तव्यसमाहारणापलब्धत्वात् कदाचित् स्वरूपाभावान स्वभावसिडा तस्य शब्दादेरनुपलब्धिरिति परोपलब्धिरुपपन्ना तत एव नित्यत्वप्रसङ्ग इति प्रत्यवस्थानमनुपलब्धिसम इति सूत्रार्थः । ताप्येण वृत्तावप्यनुपलब्धिः स्वस्यामनुपलब्धिरूपेण प्रवर्तत इति पक्षाङ्गीकारे ऽपि अनुपलब्धो न भवति शब्द इत्यनुवर्तते तदेवोपपाद
mayenrumphaticomamaANIMAuranganawanpumerpaRISTImeasuwayamIURAugu
R OTESODanduMAMERMINARABARIADEHomnimORIANDIUMMUNDRANDEmainamdamutamusamadana