________________
भूमिका ।
२३
अपि च ।
लक्ष्मणस्येव यस्यास्य सुमित्रागर्भजन्मः | रामचन्द्रपदाम्भोजे भ्रमद्भृङ्गायते मनः ॥ नटः । एवमेतत् । नन्वयं प्रमाणप्रवणेोऽपि श्रूयते । तदिह चन्द्रिका चण्डातपयेोरिव कवितातार्किकत्वयेोरेकाधिकरणतामा लोक्य विस्मितेोऽसि &
सूत्रधारः । क इह विस्मयः ।
येषां कोमलकाव्यकौशल कला लीलावती भारती तेषां कर्कशतचक्रवचनाद्वारे ऽपि किं हीयते । यैः कान्ताकुचमण्डले कररुहाः सानन्दमारोपितास्तैः किं मतकरीन्द्रकुम्भशिखरे नारोपणीयाः शराः ॥ इति ।
突然
चिन्तामण्या लोकारम्भे च
" श्रधीत्य जयदेवेन हरिमिश्रात् पितृव्यतः । तत्त्वचिन्तामणेरित्थला लोकोऽयं प्रकाश्यते ||" एतेन जयदेव मिश्र एक (१) पीयूषवर्षपण्डितस्तार्ककः कविश्व | कास्य माता सुमित्रा पिता महादेवो गुरुः पितृव्यश्च हरिमिश्र इति निष्पन्नम् ।
भगीरथठक्कुरेण च द्रव्यप्रकाशिकायां द्रव्यकिरणाक्लीप्रकाशटीकायामन्ते
विंशान्दे जयदेवपण्डितक वेस्तकीब्धिपारं गतः श्रीमानेष भगोरथः समजनि श्रीचन्द्रपत्यात्मजः । श्रधीरातनयेन तेन रचिता श्रीमन्महेशाग्रजश्रीदामोदर पूर्वजेन जयतादाचन्द्रमेषा कृतिः ॥ " इति । (१) पितृव्यः पितुश्रीता स च मिश्रोपनामक इति जयदेवोऽपि मिनोऽत्र नास्ति बादावकाशः ।
E&