________________
२७२
सटीकतार्किकरक्षायाम्
স্নাল্লাজিন অফ হ্মাৰী: জিমি:। असम्बन्धस्य चात्पत्तिमिच्छता न व्यवस्थितिः ॥ इति।
स्वव्याघातकत्वमनयाः सुगममेव प्रतिषेधकहेतावपि दृष्यं प्राप्य वा अप्राप्य वेत्यादिप्रसङ्ग स्या दु:থা। মাথাৰখাঁ ও মাঝি যুঞ্জা জাঘিकत्वं कृतिपक्षे साध्य प्राप्तरयुक्ताया एव स्वीकारात् । अयुक्तिश्चाप्राप्नैरेव दण्डादिभिर्घटादिनिष्पत्तिदर्शनात् । चतिपक्षे तु लिङ्गस्य तावल्लिङ्गिना प्रतिबन्धलक्षणा प्राप्तिरस्ति । लिङ्गज्ञानस्यापि तद्व्याप्तविषयिलक्षणा लिहिना मानिरस्त्येव । साक्षाद्विषयविषयिलक्षणा नास्तीति चेत् । तलयुक्ताङ्ग स्वीकारः लिङ्गनानस्य साक्षात् साध्यधर्मविषयत्वस्थानङ्गत्वादिति । अप्राप्तिसमाप्यतेन निरस्तवायुक्ताङ्गश्च व्याप्तिलक्ष. णायाः प्राप्तरनङ्गीकारात् । साक्षात् सम्बन्धोऽङ्गमिति
नास्ति सम्बन्ध कार्यस्येति शेषः । कारणैदण्डचक्रादिभिः कारणैः सत्त्वसङ्गिभिः सत्पदार्थसम्बन्धवद्भिश्च स्वयंसिद्धेवी न व्यवस्थितिः एकस्मात् सर्वस्योत्पत्तिप्रसङ्ग इत्यर्थः।।
प्रतिषेधहेतारपि नेदं स्वसाध्यसाधकं विशेषणासिहत्वादित्यत्रापि ज्ञप्तिपक्षे ऽप्ययुक्ताङ्गाधिक्य प्रतिपादयितुमाह । ज्ञाप्तिपक्ष विति । प्रतिबन्धलक्षणा व्याप्ति रूपा। लिङ्गज्ञानस्यापोति । लिङ्गपरामर्श हेतोः साध्यव्यातलिङ्गाविषयत्व रूपः साध्येन सम्बन्धोऽस्तीत्यर्थः । साक्षाद्विषयेति । हेतुसाध्ययोरव्यवहितसम्बन्धाभावे ज्ञाप्यज्ञापकभावो न युक्त इति चेदित्यर्थः । एतेन प्राप्तिसमोक्तदोषा