________________
सटीकतार्किकरक्षायाम्
द्वितीयादिकक्षायां (1) सम्भवति उत्तरकक्षायामुद्भाव्य
मिति ॥ ९२ ॥
इति श्रीवरदराजविरचिते तार्किकरज्ञाव्याख्याने सारसंग्रहे प्रथमः परिच्छेदः ॥
२४६
ज्यानुयेोगः अन्यथेतरस्य पर्यनुयोज्यापेक्षणामुभयोः प्रमादे पक्ष्यनन्तरं सभ्यैरुद्वाव्यं फलं तु छलप्रयोगस्य परव्यामोहनात् पाक्षिकविजयलाभ इति स्थितिः । इति छलपदार्थः ॥ ९७ ॥
इति पदवाक्यप्रमाणपारावारपारीणश्रीमहोपाध्यायकोला चला श्रीमल्लिनाथसूरिविरचितायां वरदराजीव्याख्यायां (७) प्रथमः परिच्छेदः समाप्तः ॥
श्री भद्रकाल्यै नमः ॥
( १ ) कक्ष्यासु - पा. B. (२) लोकाचल - पा. पु० ।
(३) वरदराजविरचितसारसंग्रहव्याख्यायां
ख्यायां - पा० F ।
१०६
निष्कष्टकासमा