________________
२३६
सटीकतार्किकरक्षायाम
RWHITanmaanumanarmoneRIPHONORRHONORTUNonSINERamanan
animarmenitaminenionmadtinenindiasmanisiation
भावान्न पञ्जभ्योऽतिरेक इति(१) ॥
हेत्वाभासवद् दृष्टान्ताभासा अपि किमिति सूत्रकारैरेव नाद्विश्यन्ते न च लक्ष्यन्त इत्याशङ्कायामाह। न सूत्रितं किमिति चेद्वृष्टान्ताभासलक्षणम् ॥ ६१ ॥ अन्तीवो यतस्तेषां हेत्वाभासेषु पञ्चसु ।
पक्षाभासवढ्ष्टान्ताभासानामपि हेत्वाभासेष्वेव यथायथमन्तभावान ते पृथक सूत्रिता इति ॥१॥5॥
तेषां कस्य कुत्रान्तभाव इत्यत्राह । रिहरति । तस्येति । तत्रानित्यः शब्दः आकाशविशेषगुणत्वादित्यसाधारणः। एवमन्येषामपि सर्वमनित्यं सन्त्वादित्यादीनां व्याप्यत्वासिद्धिभागासियादिष्वन्तभावः सुगम एवेति भावः। . ननूत्तरश्लोके स्मृत्रितशब्दप्रयोगो न युक्तः संग्रहकारस्य स्वयमसूत्रकारत्वादित्याशय सूत्रकारस्यैवायमुपालम्भा न त्वस्येति दर्शयन्नवतारयति । हेत्वाभासवदिति । आशङ्कायामाहेति । आशङ्कामनूद्य निरस्यतीत्यर्थः ।।
ननु दृधान्ताभासानां कथं हेत्वाभासेष्वन्तीव इत्याशय पक्षाभासवत् तल्लक्षणलक्षितत्वादिति व्याचले। पक्षाभासवदिति ॥ ९१ ।।ऽऽ ॥
ननूक्ता अपि हेत्वाभासा कतिचित् किमर्थमुत्तराडत्रये पुनरुच्यत इत्याशयाह । तेषामिति । दृशान्ताभा
(१) यथायोगमन्तभावान पञ्चभ्योतिरिक्त दर्शत-पा. B पु.।।