________________
सटीकतार्किकरक्षायाम्
कथावान्तरविधा दर्शयति । वादा जल्पो वितण्डेति तितस्तस्या विधा मताः । तत्र वादस्य लक्षणां फलं च दर्शयति । तत्र प्रमाणतकीभ्यां साधनादोपसंयुता ॥ 99 ॥ वीतरागकथा वादस्तत्फलं तत्त्वनिर्णयः ।
२५०
प्रमाणतर्कीभ्यामेव स्वपक्षसाधनपरपक्षोपालम्भी करणीधावित्यभिमानमात्रमत्र विवक्षितं न ( ) वस्तुतः उभयोरपि तथा कर्तुमशक्यत्वात् । यथाहुः । प्रामाणिकवचनमात्राभिप्रायपूर्विका कथा वाद इति ।
शपरमित्याशयेनाह । कथावान्तरेति । एवं पदार्थ न्यूनताशङ्का तु प्रागेव निरस्तेत्यास्तां तावत् ।
उत्तरलोके पादत्रयेणैव वादलक्षणाचतुर्थपादवैय fara फलाभिधानार्थत्वेन सार्थकत्वमाह । तत्रेति ।
ननु जल्पवितण्डयेोरपि प्रमाणतर्कसम्भवालक्षणमतिव्याप्तमित्याशङ्कयावधारणस्य विवक्षितत्वान्नायं दोष इति व्याचष्टे । प्रमाणत कीभ्यामेवेति । तेन छलादिनिवृतिः । तथा च प्रमाणतकीभ्यामेव स्वपक्षसाधनपरपक्षीपालम्भवती कथा वाद इति लक्षणं द्रष्टव्यम् । ननु पक्षद्वये sपि कथं प्रमाणतर्कसम्भव इत्यत उक्तम् अभिमानमात्रमिति । अवास्तवत्वे हेतुमाह । उभयोरपीति । वस्तुनो द्वैरूप्यासम्भवादिति भावः । प्रामाणिकमात्रं प्रामाणिकमेवेदं वचनमित्यभिप्रायाभिमानः पूर्वी यस्याः सेत्यर्थः ।
७५२
(१) न तु पा. C .