________________
सटीकतार्किकरक्षायाः
राजसमये ) मल्लिनाथकविरासीदित्येको मल्लिनाथकविः ।
केचित्तु
१४
"मल्लिनाथकविः सायं मन्दात्मानुजिघृक्षया । व्यावष्टे कालीदासीचं काव्यत्रयमनाकुलम् ॥" इति रघुवंशटीकास्थश्लोकदर्शनात् कविशब्दसाम्याद् भोजराजकालिक एव रघुवंशादिकाव्यटीकाकारो महिलनाथ इत्याहुः । तन्मन्दम् रघुवंशादिटीकासुद्धतानां प्रन्यानां नवीनत्वात् । तचाग्रे निरूपयिष्यामः । अथापरोऽपि मल्लिनाथ आसीत् तथाहि सरस्वतीतीर्थ कृतायां काव्यप्रकाशटीकायाम् ( ) | “विधातुकामः सुकृतं गरीयः क्षमातलं स्वर्ग हवावतीर्णः ।
(१) भोजराज समयस्तु ९६४ शककाल इति महामहोपाध्यायसुधाकरोद्ववेदिना गणफतरङ्गियां ३१ पृष्ठे लिखितम् । भट्टवामनाचार्यकृत टीकासहित मुम्बईनगरे द्वितीयावृत्तिमुद्रिते काव्यप्रकाशपुस्तके भूमिकायां ५ पृष्ठे "भोजराजस्य स्थितिकालस्तु खुप्त रह६ वत्सरादारभ्य १०५१ वत्सरपर्यन्तः " ५०२२ मिते स्तवत्सरे भट्टगोविन्दसुताथ धनपति भट्टाय ब्राह्मणाय दत्तं दानपत्रमपि भोजराजस्य पूर्वी. तमेव स्थितिकालं स्पष्टं कथयति । तच्च दानपत्रं महामहोपाध्यायदुर्गाप्रसादेन प्राचीन लेखमालायामयि प्रसिद्धि प्रापितमिति तच्च दानपत्रं धाराधिपभोजराजस्यैत्र दर्शनादेव व्यक्तं भवतीति ॥ (२) भट्टवामनाचार्यकृतीक मुद्रिते काव्यप्रकाशपुस्तके भूमिकार मल्लिनाथ रघुवंशादिकाव्यटीकार मनाचार्यैः ।
५०
मुम्बईनगरे द्वितीयावृत्तिपृष्ठे लेखोऽयं वर्तते । नाथं कृषि निपितं तचैष भट्टवा