________________
१५६
सटीकतार्किकरक्षायाम रणगुणप्रक्रमेण रक्तादिगुणात्पत्तिरिति कृतं विस्तरेण ॥
সুত্ব ফল যায় । कर्म चासमवायि स्याद्यत्संयोगविभागयोः।
समुच्चितयोः संयोगविभागयोरसमवायिकारणं कर्म तेनैकत्र कारणयोः संयोगविभागयोनातिव्याग्निः।
লম্বাবিলাযা অ লাহিজ্জাহ্ম সন্যা (৭)। द्विविधा च प्रत्यासत्तिः । समवायिकारणसमवेतमित्याशयेनाह । इति कृतमिति । प्रक्रिया तु विस्तरभयान्न लिख्यते । प्रमाणं तु पीलुपाके विमताः पिठरे रूपादयः कारणगुणपूर्वका अवयविरूपादित्वात् पटरूपादिवदित्याधुन्नेयम् । इति पाकजोत्पत्तिः ॥
सामान्यवत्सु शिकृत्वात् सामान्यादेः प्राकर्मलक्षणमाह। अथेति । ननु संयोगविभागयोरसमवाय्यसमवेतमित्यर्थश्चेत् सामान्यादावतिव्याप्तिः असमवायिकारणमित्यर्थश्चेत् संयोगविभागयोरपि तथात्वात् तयोरेवातिव्याप्तिरित्याशय व्याचले । समुचितयोरिति । समुच्चयफलमाहै । तेनेति । संयोगस्य विभागाजनकत्वे सति संयोगजनकत्वं विभागस्यापि संयोगाजनकत्वे सति विभागजनकत्वं कर्मणां तूभयजनकत्वमिति भेद इति भावः । एवं कर्मलक्षणस्यासमवायिकारणज्ञानसापेक्षत्वात् तल्लक्षणं चाह । असमवायिकारणं चेति । कथञ्चित् प्रत्यासन्नेषु अादिध्वतिव्याप्तिपरिहारार्थ विशेषमाह । विविधेति । समवा. (१) अवधृतसामर्थ्य-इयधिकं B पुः ।