________________
सटीकता पार्किकरक्षायाम्
न्यस्पर्शीः संख्याः परिमाणानि पृथक्त्व संयोगविभागा परत्वापरत्वे बुद्धयः सुखदुःखे इच्छाद्वेषौ प्रयत्नाश्च गुणा इति । चशब्देन गुरुत्वद्रवत्वस्नेहसंस्कारधर्मीधर्मशब्दाः सङ्गृहीताः । ततश्च कण्ठेोक्ताः सप्तदश चशब्दसमुचिताः सप्प्रेति गुणाश्चतुर्विंशतिः । तेषां विशेषलक्षणं वक्ष्याम इति ॥ ३८ ॥ नेत्राद्येकाक्षगम्यत्वमर्थत्वे सति लक्षणम् । रूपस्य च रसस्यापि गन्धस्य स्पर्शशब्दयोः ॥ ४० ॥
१४२
चक्षुग्राह्यत्वेन घटादिद्रव्यस्य तद्गतस्य च सत्तादिसामान्यस्य च संख्यापरिमाणादिगुणस्य च रूपत्वं मानसांक्षीदिति एकत्वं विशेषणम् तेषां त्वगिन्द्रियस्यापि विषयत्वात् । एवं स्पर्शनै केन्द्रियग्राह्य इत्यत्रापि विशेषणफलं वाच्यम् । गन्धरसशब्दानां तु घ्राणरसनश्रोत्रग्राह्यत्वमेव लक्षणम् । एकत्वविशेषणस्य व्यवच्छेद्याभावेनाविवक्षितत्वात् । लक्षण सौकर्येण क्रम
निकषे द्रष्टव्यः ॥ ३९ ॥
अथ प्रतिज्ञातानि विशेषलक्षणान्याह । नेनेति । चक्षुरेकग्राह्येोऽथ रूपमिति रूपलक्षणम् ।
तत्रैकविशेषणं द्वीन्द्रियग्राह्यनिरासार्थमित्याह चक्षरिति । तदेतत्स्पर्शलक्षणे ऽप्यतिदिशति । एवमिति । गन्धादित्रयलक्षणे त्वेकशब्दत्यागे घाणग्राह्येोsar गन्ध इत्यादि याज्यमित्याह । गन्धेति । पश्चादुद्दिष्टस्य शब्दस्यादौलक्षणे कारणमाह । लक्षण सौकर्येणेति । ननु शब्दो द्रव्यं कथं
५०८
כט