________________
प्रमेय प्रकरणे शरीनिरूपण ।
measuneemINARI
रणनयमाह । शारीरमन्त्याव पवि चेष्टामागेन्द्रियाश्रयः॥२॥
अन्त्याववि चेष्टाय इत्येकं लक्षणम् । मन्त्र चेष्टा नाम प्रयत्नवदात्मसंयोगासमवायिकारणिका क्रिया विवक्षिता । ततश्च दृष्टवदात्मसंयोगासमवायिकारणकक्रियानायाण दहनपवनादीनां निरासः । तदुक्तम् । आग्ने ज्वलनं बायोस्तिर्यक्पवनम् अणुमनसाश्चादा कर्मत्येतान्य दृष्टकारितानीति । সুশ্যাম্বীনি অবলুকিং : । অক্সি भोगाश्रय इति द्वितीयं लक्षणम् । भोगाश्रयत्वं नाम भागायतनत्वम् । यदाश्रित्य आत्मा भगवान् भवतीति
किमर्थमुत्तरश्लोके शरीरस्य लक्षणत्रयोक्तिरित्यत आह । सूत्रकारेति । स तु विषयव्याप्तिकामुक इति भावः।
ननु चेषादीनामे कैकस्यैव लक्षणत्वादितरानर्थक्यमित्याशातल्लक्षणत्रयमिति व्याचले । अन्त्येति । चेालक्षणं तावदाह । अन्नति । अथैतद्विशेषणव्यावर्त्यमाह । ततश्चेति । दहनपवनादीनां तथात्वे समानतन्त्रसूत्रसम्मतिमाह । तमुक्तमग्नेरित्यादि । द्रव्यानारम्भकमवयविद्रव्यमन्त्यावयवीति तेन पदेन शरीरारम्भकाणां करचरणादीनां व्युदास इत्यर्थः । ननु सुखदुःखानुभवो भागः तदाश्रयत्वमात्मनो न तु शरीरस्येत्यसम्भवि लक्षणमित्याशय व्याचष्टे । भोगायतनत्वमिति । नन्वनयो को विशेष इत्यत
Enatantandomuntainmsaxanama