________________
भूमिका ।
सम्यङ्कनिश्चयो न भवति किं तु ग्रन्थान्ते
"आलोब्य दुस्तरगभीरतरान् निबन्धान् वाचस्पतेरुदयनस्य तथापरेषाम् । सारो मयात्र समगृह्यत धावदूकैर्नित्यं कथासु विजिगीषुभिरेष धार्यः ॥ ७)
इत्युक्तत्वादुद्यनाचार्यकृतात्मतत्त्व विवेकन्यायकुसुमाञ्जलिप्रबोधसिद्धि (२) ग्रन्थानामनेकन्त्रोद्धृतत्वात् उदय
एवं
पचाङ्का अभिवर्तते तस्मात् तत्पुस्तकं नागेशभट्टपरिशो पहितं चेत्यनुमीयते । एतेनापि १६७६- १२१६ संवत्सरकाले भट्टाजिदीक्षितानां स्थितिरासीदिति सुवचम् ।
अपरं च वाराणसीत्यराजकीयाङ्गलपाठालयाध्यापक पण्डित गणेशतपाठिनिक वर्तमाने सिद्धान्तकौमुदी पुस्तके लेखकलिखितेन लिपिकालेन संवत् १७३८ एतदात्मकेन पूर्वोक्ता स्थितिरविरुद्वैव ।
सामवेदीय कल्पसूत्र व्याख्याकारो वरदराजेो भिचः । यथाह "इति वामनाचार्यसूनुः कौशिकान्वयसम्भवो वरदराजः कल्प संवत्सरकल्प (१)व्याख्यां च पाठोऽयं वाराणसीस्थराजकीय संस्कृत पाठशालीयपुस्तके पत्रे वर्तते ।
अन्योऽपि वरदराजेो येन मीमांसाशास्त्रे नयविवेकटीकाख्यो महानिबन्धा रचितो यथाह "आत्रेयस्य श्री दर्शनाचार्यस्य शिष्यस्य श्रीरहना सूनावरदराजस्य कृतौ नर्याववेकटीकाया” मित्यादि । इदं पुस्तकं वर्षचतुःशत्याः पूर्व लिखितमिवाभाति वाराणसी स्यराजकीय संस्कृतपाठशालीय पुस्तकालये खण्डितं भग्नं तृतीयाध्यायमाचं वर्तते ॥
(१) श्रस्मिन् मुद्रितपुस्तके ३६४ पृष्ठे ।
(२) आत्मविवेकः १७९ | १८९ | १९४ | २०३ | पृष्ठेषु । न्यायकुसुमाञ्जलिः १०० पृष्ठे । प्रबोधसिद्धिः १८९ । ३०५ । ३५० पृष्ठे ।
४३