________________
प्रमाण प्रकरणे ऽनुमाननिरूपणम् ।
अन्वयि व्यतिरेकि च ॥ १४ ॥ अन्वयव्यतिरेकीति ।
रुप
तदुक्तम् । तत्पूर्वकं त्रिविधमनुमानं पूर्ववच्छेबवत् सामान्यता दृष्टं चेति । तत्र तदिति व्याप्तिज्ञानं ( पक्षधर्मताज्ञानं ) लिङ्गदर्शनं च परामृश्यते । ते पूर्वे यस्य लिङ्गप्रतिसन्धानस्य ( ( ) तत् तत्पूर्वकं ततश्च तत्पूर्वकमित्येतावता सामान्यलक्षणमुच्यते । शेषेण सामान्यतो विशेषतश्च विभाग द्वेश इति ।
यव्यतिरेकिणः पूर्वमेकैकन्या तिकयोरितरयेोरुद्देशः तत्रापि व्यतिरेकस्यान्चयपूर्वकत्वादन्वयिनः प्राथम्ये ऽर्थतिरेfour माध्यस्थ्यमिति क्रमः ।
अन सुसंवाद (माह । तदुक्तमिति । सूत्रार्थमाह । तत्रेति । तच्छन्दस्य बुद्धिस्थार्थविशेषपरत्वमाह । तदितीति । लिङ्गदर्शनं द्वितीय लिङ्गज्ञानमित्यर्थः । लिङ्गप्रतिसन्धानस्येति । तृतीयलिङ्गपरामर्शस्येत्यर्थः । तथा च तत्पूर्वकशब्देन लिङ्गपरामर्शेौऽनुमानमिति सामान्यलक्षणमुक्तमित्याह । ततश्चेति । शेषेणेति । त्रिविधमिति सामान्यतेा विभागः पूर्ववदित्यादि विशेषतः । व्यतिरेकापेक्षया पूर्वभावित्वात् पूर्वशब्देनान्वय उच्यते तद्वदन्वयीत्यर्थः । शेषशब्देन पञ्चाद्भावित्वाद्व्यतिरेकस्तद्वद्व्यतिरेकीत्यर्थः । सामान्यतः कैवल्यपरिहारेणाभयविशिष्टतया दृष्टत्वात् सामान्यता दृष्टमित्यन्वयव्यतिरेक्युच्यते । केचित् तु पूर्वव
घु.
( १ ) परामर्शस्य-पा. D (२) सूत्रसम्मति - पा. E पु· ।