________________
watasamminenews
mammausamananewsnARAMusIMIRamdanindiaNANDHERAINIdeam
mmssunawrevROMANNERHomeamananemamasummerommuNNARountrwaesmanar
a
yan
aasacesARAGRICSpic
মীনাক্ষিৰলাগা। न्तिकत्वात् । तस्याप्यबुभुत्सितग्राह्यत्वेन विषयाলক্ষ্মযালঘুথ সুমিষ যজ্জামিনसङ्घारा न स्युरिति दुस्तरं व्यसनमिति कृतं प्रसत्त्यानुमसत्त्येति ॥ ४ ॥ ५॥ 5 ॥ पि पक्षकाटिनिवित्वे ऽनिकृमाह । तस्येति । जीवनपूर्वकप्रयत्नस्याबुभुत्सितग्राह्यत्वे सुषुप्तावपि तत्सद्भावात् तज्ज्ञानानुवृत्ती सुषुप्तिरेव न स्यात् एवमन्तिमादिश्वासहेतुमयत्रज्ञानेन मरणमूर्छनयोनिवृत्तिः स्यात् यावज्जीवं सतः प्रयत्नसन्तानस्यैवाजस्रोपलम्भादु विषयान्तरोपलम्भस्याप्यनवकाश एवेत्यर्थः । दुष्परिहारश्चायमनिप्रसङ्ग इति सोपहासमाह । दुस्तरमिति । ननु माभूदू ज्ञानमवुभुत्सितग्राह्य तथापि कथं प्रत्यक्षं न तावत् केवलनिर्विकल्पकवेयं विकल्पाभावे तदेकानेयनिर्विकल्पकसद्भावे प्रमाणाभावात् न च केवलविकल्पमेयं निर्विकल्प बिना तदनुत्पत्तः नापि तत्पूर्वकविकल्पवेद्यं पूर्व निर्विकल्पकगृहीतस्य तस्य तेनैव अस्यमानस्याविकल्पमनवस्थानादित्याशझ्यान्त्यपक्ष एव सिद्धान्तः तत्र निर्विकल्पकगृहीतज्ञानव्यक्तिनाशेऽपि तनिष्ठज्ञानत्वसामान्यविशिकृतथा तद्ग्राहकनिर्विकल्पकसहकृतेन मनसा तत्समानविषयं व्यस्यन्तरं प्रथमत एव विकल्प्यत इत्यादि सर्वमुदयनादिग्रन्थेषु क्षुण्णमेवेत्यलं प्रासङ्गिकप्रमेयोपन्यासव्यसनेनेत्याह । इति कृतमिति । अयमितिशब्दः प्रकारवचनः । प्रमेयव्यायमित्यादिसङ्ग्रहोक्तं लक्षणव्यमेकदेशिमतत्वादनतिप्रसिद्धत्वादनतिभेदाचोपेक्ष्य प्रमाण सामान्यलक्षणप्रकरणं समापयति । इतीति ॥४॥५॥ ॥
१००