________________
sounceTRANNAIRLINGHORAHIANDIAHINIONamonaveenaTANNINowwmummonanesamarw
a rarwIMAmmammiaenawwermomeantaranamamianmommmmmmsabutanesenaseemaramantr
प्रमाणाप्रकरणम् ।
४५
त्रेण बोधकत्वेनानुमानादयनन्तभावाच्च । न च याथार्यमपि स्मृतेरस्ति । न हि यदा यादशोऽर्थः स्मर्यते तदा तादशोऽसा पूर्वावस्थाया निवृत्तत्वात् । न च निवृत्तपूर्वावस्थतया स्मृतिरालम्बते तथाननुभूतत्वात्। নল ফাল শ্রিল ১ৰি মূখার্যাম লুনা ১ মাত্রা নিজা নামাজ याथार्थ्यमन्य स्थायथार्थत्वमप्युपपात एव । पूर्व तदवस्थमित्युत्तरत्रापि याथार्थं पाकरतो ऽपि श्यामताप्रत्ययो यथार्थः स्यात् । तेनायथार्थस्यापि यथार्थानुयाथार्थ्यमेव निराचष्टे । न चेति । कुत इत्यत आह । न हीति । यवस्थोऽनुभूयते तदवस्थ एव स्मयंते सा चावस्था स्मृतिकाले नास्तीत्यसविषयत्वादयथार्थी स्मृतिरित्यर्थः । ननु यावदस्ति तावदेव स्मर्यताम् अस्ति च निवृत्तपूर्वावस्थं वस्त स्मृतिकाले ऽतो यथार्थी स्मृतिरित्याशझ्याननुभूतार्थस्मरणापत्ते तयुक्तमित्याह । न चेति । ननु तयोः समानविषयत्वे कथमनुभवस्य याथार्थ्य स्मृतेस्त्वयाथार्य व्याघातादित्याशझ्याह । तेन समानेति । ननु स्मृतिकाले ऽपि भूतपूर्वगत्या वस्तुनस्तावस्थ्याद याथार्थ्यं स्मृतरित्याशयातिप्रसङ्गान्नेत्याह । पूर्वमिति । पाकरक्त घटादा भातपूव्यात् श्यामोऽयमिति प्रत्ययोऽपि यथार्थः स्यादित्यर्थः । कथं तर्हि काणाविद्यात्वेनोक्तिरित्याशय कार्ये कारणधीपचारादित्याह । तेनायथेति । फलं तृपचारस्थ परोक्तमधिगतार्थत्वप्रयुक्तमविद्यात्वं नास्तीति सूचनमित्यनुसन्धेयम् । अथ तेषामपि मुख्यमेव स्मृतेविद्यात्वमित्यभिमानः तर्हि | प्रमाणपथातिक्रमे ते ऽपि नः परिहार्यो एवेत्यलं सुहृदन
HAMARORISARAImawwIPARAMMImamwomanmuswimweaPERMAnemammemorarur