________________
અઢારમુ` શ્રી ક્રિયાસ્થાન અધ્યયન.
[ १८५
सच्चा मोसाई एवं विउंजंति, अहंण हंतव्वो अन्ने हंतव्वा अहं णअज्जावेयव्वो, अन्ने अज्जा वेयव्वा अहंण परिघेतव्यो अन्ने परिघेतव्वा अहं ण परितावेयव्वो अन्ने परितावेव्वा अहं ण उद्दवेन्वो अन्ने उद्दवेयव्वा, एवमेव ते इत्थिकामेहिं मुच्छिया गिडा गढ़िया गरहिया अज्झोव वन्ना जाव वासाई चउ पंचमाई छद्दसमाइ अप्पयरो वा भुज्जयरो वा भुंजित्तुं भोग भोगाई कालमासे कालं किच्चा अन्नयरेसु आसुरिएस किब्बिसिएस ठाणेसु उववत्तारो भवति,
અગ્યારમું કહીને હવે બારમું ક્રિયાસ્થાન લેાભ સંબંધી કહે છે, તે આ પ્રમાણે અર્જુન સાધુઓને બતાવે છે, (૧) मरएय (वन) मां वसे आरएय (वनवासी) छे, तेथेो તેઓ કંદમુળ તથા ફળ ખાનારા હાય છે, અને ઝાડના મૂળ નીચે