________________
સૂયગડાંગ સૂત્ર ભાગ ૪ થે.
१०४] एवं से मेहावी पुव्वमेव अप्पणा एवं समभि जाणेजा, इह खलु मम अन्नयरे दुक्खेरोया तंके समुप्पजेज्जा अणिटे जाव दुक्खे णो सुहे से हंता भयंतारो! णायओ इमं मम अन्नयरं दुक्खं रोयातंकं परियाइयह अणिटं जाव णो सुह, ताऽहं दुक्खामि वा सोयामि वा जाव परितप्पामिवा,इमाओमे अन्नयरातो दुक्खातो रोयातंकाओ परिमोएह अणिटाओ जावणो सुहाओ एवमेव णो लद पुव्वं भवइ, तेसिं वा विभयंताराणं मम णाययाणं अन्नयरे दुक्खे रोयातंके समुपज्जेजा अणिटे जाव णो सुहे,सेहता अहमेतसिं भयंताराणं णाययाणं इमं अन्नयरं दुक्खं रोयातकं परियाइयामि, अणिटं जाव णो सुहे, मा मे दुक्खंतु वा जाव