________________
[ १०3
૧૦૩
સત્તરમુ શ્રી પાંડરીક અધ્યયન.
ভ
પીડશે, તેવું હું પ્રથમ જાણતા નહાતા, અને તે દુ:ખ ટાળવામાં આ દાગીના કે સગાં સમર્થ નથી, તે મેં હવે જાણ્યું, તે વિચારે છે કે
इह खलु कामभोगा णो ताणाए वा णो सरणाए वा पुरिसे वा एगता पुवि पुरिसं कामभोगे विप्पजहति, कामभोगा वा एगता पुवि विप्पजहंति, अन्ने खलु कामभोगा अन्नो अहमंसि, से किमंग पुण वयं अन्नमनेहिं कामभोगेहिं मुच्छामो ? इति संखाए णं वयं च कामभोगेहिं विप्पजहिस्सामो, से महावी जाणेजा, बहिरंग मेतं इणमेव उवणीयतरागं, तंजहा - माया मे पिता में भाया मे भगिणी मे भज्जा में पुत्ता में धूता में पेसा मे नत्ता मे सुन्हा मे सुहा मे पिया मे सहा मे सयणसंगंथ संथया मे एते खलु मम णायओ अहमवि एतेसिं,