________________
[ पाद. २ सू. २९-३१ ] श्री सिद्धहेमचन्द्र शब्दानुशासने षष्ठोध्यायः
पुरुषात्कृत हितवधविका रे चैयञ् ।। ६. २. २९ ॥
पुरुषशब्दात्कृते हिते वधे विकारे चकारात्समूहे च एयञ् प्रत्ययो भवति । कृतादौ यथाभिधानं विभक्तियोगः । पुरुषेण कृतः षौरुषेयो ग्रन्थः, पुरुषाय हितं पौरुषेयमार्हतं शासनम्, पुरुषस्य वधः षौरुषेयो वधः पुरुषस्य विकारः पौरुषेयो विकारः पुरुषाणां समूहः पौरुषेयम् । २९ ।
[ ६९
विकारे ॥ ६.२.३० ॥
षष्ठ्यन्ताद्विकारे यथाविहितं प्रत्यया भवति । द्रव्यस्यावस्थान्तरं विकारः । अश्मनो विकारः आश्मनः, आश्मः, 'वाश्मनो विकारे ' ( ७-४-६३ ) इत्यन्त्यस्वरादिलोपः, भस्मनो भास्मनः, मृत्तिकायाः मार्त्तिकः, अर्धस्य आर्धः, हलस्य हाल:, सीरस्य सैरः, चेदीनां चैदः, वृजीनां वार्जः । त्रिगर्तानां त्रैगर्तः । रङ्गूणां राङ्कवः । ‘तस्येदम्' ( ६-३ - १५९) इत्येवाणादिसिद्धावर्धादिषु विकारे अणपवादवाधनार्थं वचनम् |३०|
न्या० स० विकारे – प्रत्यया भवन्तीति बहुवचनात् कलेर्विकारः ' कल्यग्नेरेयण' ६-१-१७ उत्सस्य विकारः ' उत्सादे' ६-१-१९ स्त्रीणां पुंसां वा विकारः ' प्राग्वतः स्त्री पुंसा ' ६-१-२५ कालेयः । औत्सः स्त्रैणः पौंस्नः इत्याद्यपि ज्ञेयम् । अणपवादबाधनार्थं मिति - अयमर्थो मार्त्तिक इत्यादीनि सिध्यन्ति, आर्द्ध इत्यादिषु तु अर्धशब्दात् : अर्घादयः ' ६-३-३९ इलसीराभ्यां 'इलसीरादीकण् ७-१-६ चेदिवृजिभ्यां राष्ट्रवाचित्वात् ' बहुविषयेभ्यः " ६- ३-४५ इत्यकनि प्राप्ते तदपवादौ चेदिशब्दस्य काशादिपाठाणिके कर्णो वृजेस्तु वृजिमद्रात् ६-३-३८ इति कः त्रिगर्त्तात् ' बहुविषयेभ्यः' ६-३-४५ इत्यकञ् रङ्कोस्तु वर्णादिकगोपवादो 'रङ्कोः प्राणिनि वा ' ६-३-१५ इति टायनणित्येते प्रत्ययाः प्राप्नुवन्ति, माभूवन्नित्येवमर्थम् ।
6
प्राण्योषधिवृक्षेभ्यो ऽवयवे च ॥ ६. २. ३९ ॥
प्राणिन् - औषधिवृक्षवाचिभ्यः षष्ठ्यन्तेभ्योऽवयवे विकारे च यथाविहितं प्रत्यया भवन्ति । प्राणिभ्यः कापोतं सक्थि, कापोतं मांसम्, मायूरं सक्थि, मायूरं मांसम्, आविकं सक्थि, आविकं मांसम् अविशब्दादन भिधानान्न भवति । औषधिभ्यः, दौवं काण्डं दौर्वं भस्म, मौर्व काण्डं मौर्यं भस्म, वृक्षेभ्यः, — कारीरं काण्डं कारीरं भस्म, वैल्वं काण्डं वैल्वं भस्म, प्राण्यौषधिवृक्षेभ्य इति किम् ? पाटलिपुत्रस्यावयवः पाटलिपुत्रकः प्राकारः । ' तस्येदम् ( ६-३ - १५९) इति विवक्षायामकञ्, एवं पाटलिपुत्रकः प्रासादः इतः परं विकारे प्राण्यौषधिवृक्षेभ्योऽवयवे चेति द्वयमप्यधिक्रियते, तेनोत्तरे प्रत्ययाः
"