________________
104 ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने
संख्यादेर्गुणात् । ७ । २ । १३६ ।। संख्यादेर्हाय-सि । २।४ । ६ ॥ संख्यादेश्चा-चः । ६ । ४ । ८० ॥ संख्याधि-नि । ७ । ४ । १८ ।। संख्यानां ष्र्णाम् । १ । ४ । ३३ ॥ संख्याने । ३ । १ । १४६ ॥ संख्यापाण्डू-मेः । ७ । ३ । ७८ ॥ संख्यापूरणे डट् । ७ । १ । १५५ ।। संख्यायाः संघ-ठे। ६ । ४ । १७१ ।। संख्याया धा । ७ । २ । १०४ ।। संख्याया नदी-म् । ७ । ३ । ६१ ॥ संख्याव्यायादगुलेः । ७ । ३ । १२४ ।। संख्या समासे । ३ । १ । १६३ ॥ संख्या समाहारे । ३ । १ । २८ ।। संख्या समाहारे-यम् । ३ । १ । १६ ॥ संख्यासाय--वा । १ । ४ । ५० ।। संख्यासंभ-र्च । ६ । १ । ६६ ।।। संख्याहर्दिवा-टः । ५ । १ । १०२ ॥ संख्यैकार्था-शस् । ७ । २ । १५१ ॥ संगतेऽजयम । ५ । । ५ ।। संघघोषा-अः । ६ । ३ । १७२ ॥ . संघेऽनर्वे । ५। ३। ८० ।। संचाय्यकुण्ड-तौ । ५। १ । २२ ॥ . संज्ञा दुर्वा । ६ । १ । ६ ॥ संध्यक्षरात्तेन । ७ । ३ । ४२ ॥ संनिवेः । ३ । ३ । ५७ ।। संनिवेरर्दः । ४ । ४ । ६३ ।। संनिव्युपाद्यमः । ५ । ३ । २५ ॥ संपरिव्यनुप्राद्वदः । ५ । २ । ५८ ॥
संपरे: कृगः स्सट् । ४ । ४ । ६१ ॥ संपरेर्वा । ४ । १ । ७८ ॥ संप्रतेरस्मृतौ। ३ । ३ । ६६ ॥ सप्रदानाच्चान्य-यः । ५। १ । १५ ॥ संप्राज्जा ज्ञौ । ७ । ३ । १५५ ।। संप्राद्वसात् । ५ । २ । ६१ ॥ संप्रोन्नेः सं-पे । ७ । १ । १२५ ।। संबन्धिनां संबन्धे । ७ । ४ । १२१ ॥ संभवदवहरतोश्च । ६ । ४ । १६२ ।। संभावनेऽलमर्थ-क्तौ । ५ । ४ । २२ ।। संभावने सिद्धवत् । ५ । ४ । ४ ।। संमत्यसू-तः । ७ । ४ । ८६ ॥ संमदप्रमदौ हर्षे । ५। ३ । ३३ ।। संयोगस्या-क् । २ । १ । ८८ ॥ संयोगात् । २ । १ । ५२ ।। . संयोगादिनः । ७ । ४ । ५३ ॥ संयोगादतः । ४ । ४ । ३७ ॥ संयोगादृदर्तेः । ४ । ३ । ६ ॥ संयोगादेर्वा-ष्येः । ४ । ३ । ६५ ।। संवत्सराग्र-च । ६ । ३ । ११६ ।। संवत्सरात्-णोः । ६ । ३ । ६० ॥ संविप्रावात् । ३ । ३ । ६३ ।। संवेः सृजः । ५ । २ । ५७ ।। संशयं प्राप्ते ज्ञेये । ६ । ४ । ६३ ॥ संसृष्टे । ६ । ४ । ५॥ संस्कृते । ६ । ४ । ३ ॥ संस्कृते भक्ष्ये । ६ । २ । १४० ॥ संस्तोः । ५। ३ । ६६ ॥ सः सिजस्तेदिस्योः । ४।३ । ६५ ।।