________________
50 ]
श्री सिद्धहेमचन्द्रशब्दानुशासने
नन्ता संख्या इत्यन्तं युष्मदस्मदी च श्रलिङ्गाः शब्दाः, पञ्च कति यति वा स्त्रिय, अत्र ङीर्न भवति, युष्मभ्यं अस्मभ्यं प्रत्राप् न भवति, विभक्त्यन्तं पदं, सविशेषणमाख्यातं वाक्यं, स्वराद्यव्ययं च प्रलिङ्गानि श्रसंख्यानि च । काण्डे, कुलं पचते, काण्डीभूतं कुलं, एषु 'क्लीबे' [ २-४-९७ ] इति ह्रस्वो न भवति, तद् बहुलं, तत्पूर्वोक्त लिङ्गलक्षणं बहुलं द्रष्टव्यं तेन
पिङ्गः पिशङ्ग पिङ्गो तु शम्यां पिङ्ग तु बालकम् । रामठे नालिकायां तु पिङ्गा गोरोचनामयोः ॥ १ ॥
इत्येवमादिलिङ्गं शिष्ट प्रयोगानुसारेण वेदितव्यं तदुक्त
वाग्विषयस्य तु महतः संक्षेपत एव लिङ्गविधिरुक्तः । यन्नक्तमत्र सद्भिस्तल्लोकत एव विज्ञेयम् ।। १ ।।
॥ इति लिङ्गानुशासनावचूरिः समाप्ता ॥