________________
14 ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने
अर्थप्राधान्यात् सझिकापि, सुवचिका स्रघ्नो इत्यादि। दूषीका नेत्रमलं, अर्थप्राधान्यात् दूषिका इत्यादि, पादुका उपानत्, अर्थप्राधान्यादुपानदादयोऽपि तत्पर्यायाः सर्वे, झिरुका कोष्ठिकाख्यो मृद्विकारः पर्यस्तिका परिकरः अर्थप्राधान्यादवसक्थिकापि, मानिका द्रोणचतुष्टयं, नीका सारणिः, कञ्च लिका कञ्च कः, अल्लका धान्यकम्, कलिका कुड्मलं, कलिकान्तत्वादुत्कलिकाऽपि हेलोत्कण्ठयोः राका कच्छ:, पताका सौभाग्यं ध्वजश्च अर्थप्राधान्यात् पटाकावैजयन्तीजयन्त्योऽपि, अन्धिका कैतवम्, शूका हृल्लेखा, पूपलिकाऽपूपः, काभावे पूपली, अर्थप्राधान्यात् पोली, त्रिका कूपस्यान्ते त्र्यस्र काष्ठं, चविका श्लेष्मघ्नश्चव्याख्यो भेषज: अर्थप्राधान्यात् सुगन्धापि, उल्का ज्वाला, पञ्चिका न्यासः, पिण्डिका चक्रनाभिः ।। १० ।।
ध्र वका क्षिपका कनीनिका, शम्बूका शिबिका गवेधुका । करिणका केका विपादिका, महिका यूका मक्षिकाष्टका ॥ ११ ॥
ध्र वका भाण्डविशेषः, उपलक्षणत्वात् धुवकापि, क्षिपका शस्त्रविशेषः, कनीनिका नेत्रतारा, शम्बूका शुक्तिः, शिबिका याप्ययानं, गवेधुका तृणधान्यविशेषः, अर्थप्राधान्यात् गवीधुकाऽपि, कणिका गोचूमचूर्णं, अर्थप्राधान्यात् शुद्धसमिताऽपि, केंका मयूरध्वनिः, विपादिका पादस्फोटः, मिहिका हिमम्, यूका क्षुद्रजीवविशेषः, मक्षिकाऽपि, अष्टका पितृदेवत्यं कर्म ।। ११ ।।
कूचिका कुचिका टीका कोशिका केरिणकोमिका ।
जलौका प्राविका धूका कालिका दीधिकोष्ट्रिका ॥ १२ ।। कूचिका क्षीरविकृति , कूचिका कपाटाङ कुटः, अर्थप्राधान्यात् कुञ्चिकापि, टीका वृत्तिः, कोशिका दीपभाजनं, केणिका गुणलयनी, ऊमिका अङ गुलायकम्, जलौका रक्ताकर्षः प्राणा, अर्थप्राधान्याज्जलूकाऽपि, प्राविका श्येनः, धूका पताका, कालिका क्षारविशेषः कीटश्च, दोधिका परिखा, उष्ट्रिका अलिअरः अर्थप्राधान्यानन्दाऽपि ।। १२ ।।
श (शि)लाका वालुकेषीका विहङिगकेषिके उखा। परिखा विशिखा शाखा, शिखा भङ गा सुरुङ गया ॥ १३ ॥
शलाका चित्रकूचिका, वालुका सिकता, वालुकान्तत्वाद् हिमवालुकाऽपि कर्पूरे, इषीका वीरणशलाकाविशेषः, विहङ्गिका भारयष्टिः, ईषिका गजाक्षिकूट, उखा स्थाली, परिखा खेयविशेषः, विशिखा प्रतोली, शाखा भुजः, शिखा चूडा, भङ्गा तृणधान्यं, सुरुङ्गा गूढमार्गः, अर्थप्राधान्यात् संधिलाऽपि ।। १३ ।।
जडन चञ्चा कच्छा पिच्छा पिञ्जा गुञ्जा खजा प्रजा। झञ्झा घण्टा जटा घोण्टा पोटा भिस्सटया छटा ।। १४ ।।