SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ ३९८ ] - बृहपृत्ति-लघुन्याससंवलिते [पाद. ४ सू० ११२-११३ ) गिर्योरिति नामिनो दीर्घत्वे । काक्यर्थं वास्यर्थमित्यत्र तु पदस्येति यलोपे यत्वस्यासिद्धत्वम् । अथ सखीयतीति क्विपि अल्लुको यविधौ स्थानिवत्त्वाभावाद्यलुकि सि · योऽनेकस्वरस्य' (२-१-५६) इति यस्य य्वोः ' (४-४-११२) इत्यादिना क्विबाश्रयो लुक् कथन्न भवति । बहिःप्रत्ययाश्रयत्वेन बहिरङ्गस्य यस्य अन्तःक्विबाश्रये लुक्यसिद्धत्वात् ।१११॥ न्या० स० न संधि०-मधुक् इति अत्र 'न संधि' ७-४-१११ इत्यनेन स्थानित्वनिषेधः प्रवर्तते, असविधिकार्ये सलुकि णिलुकः स्थानित्वं न भवति । ____ऊअदेशस्येति ऊप्रत्ययादेशो वकारोऽपि प्रत्ययस्तस्मिन् धस्य पदत्वे 'धुटस्तृतीयः' २-१-७६ इति धस्य दत्वं, सन्निषेधे संयोगान्तत्वात् 'पदस्य' २-१-८९ इति लुगका प्राप्नोतीत्याशङ्का । लुप्यय्बल्लेनत् ॥ ७. ४. ११२॥ __ परस्य प्रत्ययस्य लुपि सत्यां लुबभूतपरनिमित्तकं पूर्वकार्यं न भवति 'अय्वल्लेनत् ' वल्लत्वमेनच्च वर्जयित्वा । तद्, अत्र स्थानिवद्भावप्रतिषेधात् त्यदाद्यत्वसत्वे न भवतः । गर्गस्यापत्यानि गर्गाः, गर्गादित्वाद्यञ् । 'योs. श्यापर्णान्तगोपवनादेः' (६-१-१२६) इति लुप् । कुवल्याः विकारः फलं कुवलम् । हेमादित्वादञ् । 'फले' (६-२-५८) इति तस्य लुप् । अत्र वद्धिर्न भवति । प्लुप्यपि लुब्रूपतास्त्येव, तेन पञ्चगोणिरित्यत्रेकणः प्लपि वृद्धिर्न भवति । लुपोति वचनाल्लुकि भवत्येव, गोमान् यवमान् । अत्र सिलुकि तन्निमित्तं दीर्घत्वं भवति । लुपीति सप्तमीनिर्देशात् पूर्वस्य यत्कार्य प्राप्त तन्निषिध्यते । समुदायस्य तु भवत्येव । पयः, साम, पञ्च, सप्त । अत्र पदसंज्ञा तथा च तन्निबन्धनानि रुत्वनलोपादीनि भवन्ति । कथं पापक्ति पापचीतीत्यत्र द्वित्वम् ? नेदं यङि निमित्ते किंतु य डन्तस्य । अय्वल्लेनदिति किम् ? य्वृत्, व्यध्, वेविद्धि । श्वि, शोशवीति । ग्रह, जरीगृहीति । ल, गु, निजागलीति । एनत्, एनत्पश्य, एनच्छित कः । स्थानीवावर्णविधाविति लपः स्थानिवद्भावेन प्राप्तानां पूर्वेषां कार्याणां प्रतिषेधार्थं वचनम् ।११२। न्या० स० लुप्यम्वृ०-पञ्चगोणिरिति 'क्यङ्मानि' ३-२-५० इति पुंवन्न भवति, झ्यादेोणस्येत्यत्र गोणीशब्दवर्जनात् , एनच्छ्रितक इति नन्वतच्छब्दस्य साकाङ्क्षस्यासमर्थत्वात् कथं समास एनदादेशश्च ? उच्यते, अर्थात् प्रकारणाद्वा अपेक्ष्ये निर्माते समास एनदादेशश्च भवत्येव । विशेषणमन्तः ॥ ७. ४. ११३॥ विशिष्यतेऽनेनेति विशेषणम्, विशेषणं विशेष्यस्य समुदायस्यान्तोऽवयवो
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy