SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ ३८४ ] बृहवृत्ति-लघुन्याससंलिते [पाद. ४ सू० ८४-८७ ] न्या० स० रहस्य०-रहस्यं मन्त्रयन्त इत्यर्थ इति अत्र द्वंद्वशब्दो रहस्यार्थः, न तु द्विशब्दार्थः संख्या काचिदस्ति, यदनेकार्थः 'द्वंद्वः स द्वंद्वमाहवे रहस्ये मिथुने युग्मे' इति । लोकज्ञातेत्यन्तसाहचर्ये ॥ ७. ४. ८४ ॥ लोकज्ञातेऽत्यन्तसाहचर्ये घोत्ये द्विशब्दस्य पूर्ववत् द्वन्द्वमिति निपात्यते। द्वन्द्वं नारदपर्वतो, द्वन्द्वं रामलक्ष्मणौ, द्वन्द्व बलदेववासुदेवी, द्वन्द्वं स्कन्दविशाखौ, द्वन्द्वं शिववैश्रवणौ। लोकज्ञात इति किम् ? द्वौ चैत्रमैत्री । अत्यन्त साहचर्य इति किम् ? द्वौ युधिष्ठिरार्जुनौ । द्वन्द्वमिति च सूत्रत्रयेऽपि नपुंसकम् वेदितव्यमनुप्रयोगस्य नपुंसकत्वार्थम् ॥८४।। आबाधे ॥ ७. ४. ८५॥ आबाधो मन:-पीडा प्रयोक्तृधर्मः, तस्मिन् विषये वर्तमानं शब्दरूपं दिरुच्यते तत्र चादौ पूर्वपदे स्यादेः प्लुप् भवति । ऋक ऋक्, पू: पूः, गतगतः, नष्टनष्टः, गतगता, नष्टनष्टा । नन करोमि । ऋगादेर्दुरुच्चारणादिना पीडद्यमान: प्रयोक्ता एवं प्रयुङ्क्ते । अष्टमी अष्टमी कालिका कालिका इत्यत्र तु पूरणप्रत्ययान्तत्वात् कोपान्त्यत्वाच्च पुवद्भावो न भवति ।।८५॥ न्या. स. आबा.-कालिकाकालिकेति 'गौरादिभ्य' २-४-१९ इति ड्या काल्येव यावादिभ्यः कः' ७-३-१५॥ नवा गुणः सदशे रित् ॥ ७. ४. ८६ ॥ गुणशब्दो मुख्यसदृशे गुणे गुणिनि वा वर्तमानो वा द्विरुच्यते तत्र चादी वर्तमानस्य स्यादेः प्लुप् भवति सा च रित् । रित्करणं प्रतिपिद्धस्यापि पुंवद्भावस्य ' रिति ' (३-२-५८) इति विधानार्थम् । शुक्लशुक्लं रूपम्, शुक्लशुक्ल: पटः, कालककालिका, शुक्लादिसदृशमपरिपूर्णगुणमेवमुच्यते। वाग्रहणात्पक्षे जातीयरपि भवति । शुक्लजातीयः, पटुजातीयः । गुण इति किम ? अग्निर्माणवकः, गौर्वाहीकः । सदा गुणवाची यः स इह गणशब्दो गह्यते । अयं तूपमानात्प्रारद्रव्यवाची पश्चात्तु तैक्ष्ण्य जाड्यादिगुणवाचीति न भवति । सदृश इति किम् ? शुक्लः पटः, पटुश्चत्रः ।८६। न्या० स० नवा-कालककालिकेति 'भाजगो' २-४-३० इति ज्यां काल्येव कालिका । प्रियसुखं चाकृच्छे ॥ ७. ४. ८७ ॥ प्रिय सुखशब्दो अकृच्छे क्लेशाभावे वा द्विरुच्येते तत्र चादौ शब्दरूपस्य
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy