SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ पपाद. २. सू. ११९-१२२ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [ २८७ ‘पश्चाद्वसति, दक्षिणपश्चाद्रमणीयम्, दक्षिणपश्चादागतः, दक्षिणपश्चाद्वसति ।' "पचोऽपरस्य'---(७-२-१२४) इत्यादिना पश्चादेशः । दक्षिणाद्रमणीयम्, दक्षिणादागतः, दक्षिणाद्वसति । उत्तराद्रमणीयम्, उत्तरादागतः, उत्तराद्वसति । ११८। ___ न्या० स० अघ०-त्ररूप्यमिति अधः अधस्तात् अधरात् । पश्चादरमणीयमिति पश्चादेशोदन्तः कार्यः पश्चार्धमित्यादिसिद्धयर्थं ततः 'अवर्णेवर्णस्य' ७-४-६८ । __दक्षिणपश्चादिति दक्षिणा च सा अपरा च दक्षिणापरा 'सर्वोदयोस्यादौ' ३-२-६१ इति पुं भावे दक्षिणापरा. दिगरमणीया, “पक्षोऽपरस्य' ७-२-१२४ इति सूचनात् तदन्तादपि प्रत्ययः । वा दक्षिणात्पथमासप्तम्या आः ॥ ७. २. ११९ ॥ ___ दक्षिणशब्दादिग्देशवृत्तेः प्रथमान्तात्सप्तम्यन्ताच्च आः प्रत्ययो भवति वा । दक्षिणा रमणीयम्, दक्षिणा वसति, पक्षे अतसातौ । दक्षिणतो रमणीयम्, दक्षिणतो वसति, दक्षिणाद्रमणीयम, दक्षिणाद्वसति । पञ्चम्यां सावकाशावतसातावाकारो बाधेतेत्ति चाग्रहणम् । प्रथमासप्तम्या इति किम् ? दक्षिणत आगतः, दक्षिणादागतः ।११६। आही दूरे ॥ ७. २. १२०॥ दिकशब्दा अवध्यपेक्षाः । तत्रावधेर्दू रे दिशि देशे वा वर्तमानात् प्रथमासप्तम्यन्तात् दक्षिणशब्दादा आहि इत्येतो प्रत्ययो भवतः । ग्रामाद् दूरा दक्षिणा दिग्देशो वा रमणीयः ग्रामाद्दक्षिणा रमणीयम्, दक्षिणाहि रमणीयम्, दक्षिणा वसति, दक्षिणाहि वसति । दूर इति किम् ? दक्षिणः दक्षिणात् दक्षिणा रमणीयम्, आहिर्न भवति । आकारस्तु पूर्वेण सामान्येन विधानाद्भवत्येव । यद्येवमिहाकार ग्रहणं किमर्थम् ? विशेषविहितेनाहिना बाधो मा भूदित्येवमर्षम् उत्तरार्थं च । प्रथमासप्तम्या इत्येव ? दक्षिणत आगतः ।१२०॥ न्या० स० आहो०-अधध्यपेक्षया इति यथायमस्मात् पूर्व इत्यादि । वोत्तरात्ः ॥ ७. २. १२१ ॥ उत्तरशब्दात्प्रथमासप्तम्यन्तात् आ आहि इत्येतौ प्रत्ययौ वा भवतः, योगविभागाद्र इति नानुवर्तते । उत्तरा रमणीयम्, उत्तरा वसति, उत्तराहि रमणीयम्, उत्तराहि वसति, पक्षे अतसाती, उत्तरतः, उत्तरात् । प्रथमासप्तम्या इत्येव ? उत्तरतः, उत्तरादागतः ।१२१। अदरे एनः ॥७. २. १२२ ।। बोत्तरादिति नानुवर्तते, दिक्शब्दादिग्देशकालवृत्तेः प्रथमासप्तम्यन्ता
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy