________________
४८२ ]
२७४ शो वर्ण - गत्योः । २७५ श्रोण २७६ श्लोण संघाते २७७ पेण गति प्रेरण-श्लेषणेषु । २७८ चिते संज्ञाने ।
२७९ अत सातत्यगमने |
२८० च्युत आसेचने ।
२८१ चुतृ २८२ स्चुत २८३ स्च्युत क्षरणे । २८४ जुतू भासने ।
२८५ अतु बन्धने । २८६ कित निवासे । २८७ ऋत घृणा गति स्पर्धेषु ।
२८८ कुथु २८९ पृथु
२९० लुथु २९१ मधु २२ मन्थ २९३ मान्थ
हिंसा-संक्लेशयोः ।
२९४ खाह भक्षणे । २९५ बद स्थैर्ये ।
२९६ खद हिंसायां च । २९७ गद व्यक्तायां वाचि । २९८ २८ विलेखने ।
२९९ णद ३०० त्रिक्ष्विदा अव्यक्ते शब्दे ।
३०१ अर्द गति याचनयोः । ३०२ नर्द ३०३ गर्द ३०४ गर्द शब्दे ।
३०५ तर्द हिंसायाम् । ३०६ कर्द कुत्सिते शब्दे । ३०७ खर्द दशने ।
३०८ अदु बन्धने ! ३०६ इदुपरमैश्वर्ये । ३१० विदु अवयवे । ३११ णिदु कुत्सायाम् । ३१२ टुनदु समृद्धो । ३१३ चदु दीप्तयाह्लादयोः । ३१४ त्रदु चेष्टायाम् ।
धातुपाठः
३१५ कदु ३१६ ऋदु ३१७ क्लदु रोदनाह्वानयोः । ३१८ क्लिदु परिदेवने । ३१९ स्कन्दु गति शोषणयोः । ३२० षिधू गत्याम् । ३२१ षिध शास्त्र - माङ्गल्ययोः । ३२२ शुन्ध शुद्धौ ।
३२३ स्तन ३२४ घन
३२५ ध्वन ३२६ चन ३२७ स्वन ३२८ वन शब्दे । ३२९ वन ३३० षन भक्तौ । ३३१ कनै दीप्ति- कान्ति-गतिषु । ३३२ गुपौ रक्षणे ।
३३३ तपं ३३४ धुप संतापे ।
३३५ रप ३३६ लप ३३७ जल्प व्यक्ते वचने । ३३८ जप मानसे च । ३३९ चप सान्त्वने । ३४० शप समवाये ।
३४१ सृप्लूं गतौ ।
३४२ चुप मन्दायाम् । ३४३ तुप ३४४ तुम्प ३४५ त्रुप ३४६ त्रुम्प ३४७ तुफ ३४८ तुम्फ ३४६ त्रुफ ३५० त्रुम्फ
हिंसायाम् ।
३५१ वर्फ ३५२ रफ
३५३ रफु ३५४ अर्ब ३५५ कर्ब ३५६ खर्ब
३५७ गर्ब ३५८ चर्ब
३५९ त ३६० नर्ब
३६१ प ३६२ वर्ब ३६३ शर्ब ३६४ षर्ब
३६५ सर्ब ३६६ रिवु ३६७ रबु गतौ । ३६८ कुबु आच्छादने ।
३६९ लुबु ३७० तुबु अर्दने । ३७१ चुबु वक्त्रसंयोगे । ३७२ सृभू ३७३ सृम्भू ३७४ त्रिभू ३७५ षिम्भू ३७६ भर्भ हिंसायाम् । ३७७ शुम्भ भाषणे च । ३७८ यभ ३७९ जभ मैथुने । ३८० चमू ३८१ छमू
३८२ जमू ३८३ झमू ३८४ जिमू अदने ।
३८५ क्रमू पादविक्षेपे । ३८६ यमूं उपरमे ।
३८७ स्यम् शब्दे |
३८८ मं प्रहृत्वे |
३८९ षम ३९० ष्टम वैक्लव्ये ।
३९१ अम शब्द भक्त्योः ।
३९२ अम ३९३ द्रम
३९४ हम्म ३९५ मिमृ
३९६ गम्लृ गतौ ।
३९७ हय ३६८ हर्य क्लान्तौ च । ३९९ मव्य बन्धने ।
४०० सू ४०१ ईक्ष्यं ४०२ ईष्यं ईष्यर्थाः । ४०३ शुच्यं ४०४ चुच्यं
अभिषवे ।
४०५ त्सर छद्मगतौ । ४०६ कमर हूर्छने ।
४०७ अभ्र ४०८ बभ्र ४०६ मत्र गतौ ।
४१० चर भक्षणे च । ४११ घोर गतेश्चातुर्ये । ४१२ खोर प्रतीघाते । ४१३ दल ४१४ त्रिफला
विशरणे ।
४१५ मील ४१६ श्मील ४१७ स्मील ४१८ क्ष्मील निमेषणे ।