________________
सूत्र-४२५-४२९]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[४०३
मकुङ मण्डने, इत्यस्मादुरः प्रत्ययो भवति, नकारस्य लुक अकारस्य चोकारो वा भवति । मुकुरः-आदर्शः, मुकुलं च, मुकुर:-आदर्शः, कल्कः, बालपुष्पं च ।। ४२४ ॥
विधेः कित् ॥ ४२५ ॥ विधत् विधाने, इत्यस्मात् किद् उरः प्रत्ययो भवति । विधूरं-वैशसम् ।। ४२५ ।।
श्वशुर-कुकुन्दुर-ददुर-निचुर-प्रचुर-चिकुर-कुकुर--कुक्कुर--कुकुर--शकुर-नूपुरनिष्ठुर-विथुर-मद्गुर-वागुरादयः ॥ ४२६ ॥
___ एते किद् उरप्रत्ययान्ता निपात्यन्ते । आशुपूर्वात् शुपूर्वाद्वा अश्नोतेरश्नातेर्वा आकारलोपश्च । श्वशुरः-जम्पत्योः पिता। कुपूर्वातु स्कुदुङ आप्रवणे, इत्यस्मात् सलुक् च, कुकुन्दुरौ-नितम्बकूपौ। दृणातेर्दोऽन्तश्च, दर्दुर:-मण्डूकः, मेघश्च । निपूर्वात् प्रपूर्वात् चिनोतेः चरतेर्वा डिच्च, निचुरः-तरुविशेषः । लत्वे निचुलः, प्रचुरं-प्रायः। चकेरिच्चास्य चिकुरं युवतीनामीषन्निमिलितमक्षि, चिकुराः-केशाः । कुके: कोन्तो वा, कुकुरः-यादवः, कुक्कुरः-श्वा, किरः कुर् कोऽन्तश्च कुकुरः-शश हिंसायाम् , गुणः कोऽन्तश्च शकु रस्तरुणः । गत स्तवने, पोऽन्तश्च । नपूर:-तुलाकोटिः । निर्वात तिष्ठतेः निष्ठरः-कर्कशः, निष्ठरं काहलम् । व्यथेविथ् च, व्यथन्तेऽस्माज्जनाः इत्यापादानेऽपि विथुर:-राक्षसः । मदिवा. त्योर्गोऽन्तश्च, मद्गुरः-मत्स्यविशेषः, वागुरा-मृगानायः । आदिग्रहणान्मन्यतेर्धश्च, मधुरःरसविशेष इत्यादि ॥ ४२६ ।।
मीमसि-पशि-खटि-खडि-खर्जि-कर्जि-सर्जि-कृपि-वल्लि-मणिडभ्य ऊरः ॥४२७॥ - एभ्य ऊरः प्रत्ययो भवति । मीङ च हिंसायाम् , मयूरः-शिखी । मह्यां रौति मयूर इति पृषोदरादिषु संज्ञाशब्दानामनेकधा व्युत्पत्ति लक्षयति । मसैच परिमाणे, मसूर:-अवरधान्यजातिः, चर्मासनं च । पशिः सौत्रः, पश्यते गम्यते इति पशूर:-ग्रामः । खट काङ क्षे, खट्रर:-मणिविशेषः । खडण भेदे, खरः-खुरलोस्थानम् । खज माजने च, खजूर:-वृक्षविशेषः। कर्ज व्यथने, कर्जूर:-स एव, मलिनश्च । सर्ज अर्जने, सर्जूर:-अहः । कृपौङ सामर्थ्य, कर्पूर:-गन्धद्रव्यम् । वल्लि संवरणे, वल्लूरः-शुष्कमांसम् । मडु भूषायाम् , मण्डूरः धातुविशेषः ।। ४२७ ।।
महि कणि-चण्यणि-पल्यलि-तलि-मलि-शलिभ्यो णित् ॥ ४२८ ॥
एभ्यो णिद् ऊरः प्रत्ययो भवति । मह पूजायाम् , माहूरः-शैलः। कण गती काएरः-नागः। चण हिंसादानयोश्च, चाणूर -मल्लो विष्णुहतः । अण शब्दे, आणूरः-- ग्रामः । पल गती, पालूरं नाम नगरमान्ध्रराज्ये । अली भूषणादौ, आलूरः-विटः । तलण् प्रतिष्ठायाम् , तालूर:-जलावर्तः। मलि धारणे, मालूरः-दानवः बिल्वश्च शल गतौ, शालूर:-दुर्दुरः ।। ४२८॥
स्था-विडे कित ॥ ४२६ ।। ।
आभ्यां किद् ऊरः प्रत्ययो भवति । ष्ठां गतिनिवृत्तौ । स्थूरः-बठरः, उच्चश्च, स्थूरा-जङ्घाप्रदेशः विड आक्रोशे, विडूरः-बालवाये ग्रामः ।। ४२६ ॥