________________
पाद-४, सूत्र-८२-८३ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः
[ ३३५
मनुप्रविश्याऽनुप्रविश्यास्ते' इत्यादि । वीप्सायामुपपदस्य, प्राभीक्ष्ण्ये तु धातोद्विवचनम् । 'गेहानुप्रवेशमास्ते' इत्यादौ तु वीप्साभीक्षण्ये शब्दशक्तिस्वाभाव्यात् समासेनैवोक्ते, इति द्विर्वचनं न भवति । आभीक्षण्ये णम् सिद्ध एव विकल्पेनोपपदसमासार्थं वचनम्, तेन हि समासाभावः स्यात् । वीप्साभीक्ष्ण्य इति किम् ? गेहमनुप्रविश्यास्ते ।।८१॥
न्या० स०-विशपतपद-गेहानुप्रवेशमिति-वाच्यतया यद्यपि ते वीप्साभीक्ष्ण्ये समा. सस्य न विहिते, तथाप्यऽसावऽभिधानशक्तिस्वाभाव्यात्ते आचष्ट इति न तत् प्रतिपादनाय तत्र द्विर्वचनं प्रवर्तते ।
शब्दशक्तिस्वाभाव्यादिति-स्वभावे पर्यनुयोगो न हि । णम् सिद्ध एवेति-रूणम् चाभीक्ष्ण्ये' ५-४-४८ इति अनेन, न वाच्यं 'खित्यनव्य' ३-२-१११ इति मोन्तप्राप्तिः यतस्तस्मिन्समासाभावे विभक्तेरलुपि प्राप्त्यभावात् । विकल्पेनेति-'तृतीयोक्तं वा' ३-१-५० इत्यनेन ।
कालेन तृष्यस्वः क्रियान्तरे ॥ ५. ४. ८२ ॥
क्रियामन्तरयतीति-क्रियान्तरः क्रियाव्यवधायकः, तस्मिन्नर्थे वर्तमानाम्यां तृष्यसूभ्यां धातुभ्यां द्वितीयान्तेन कालवाचिना योगे धातो: सम्बन्धे णम् वा भवति ।
ब्द्यहं तर्ष व्यहतर्ष गावः पिबन्ति, व्यहमत्यासं व्यहात्यासं गावः पिबन्ति, तर्षेणात्यासेन च गवां पानक्रिया व्यवधीयते, प्रद्य पीत्वा व्यहमतिक्रम्य पिबन्तीत्यर्थः । अन्तमुहर्तमत्यासमन्तमुहूर्तात्यासं सम्यक् पश्यन्ति, सम्यग् दृष्ट्वाऽन्तर्मुहूर्त मिथ्यात्वमनुभूय पुनः सम्यग्दृष्टयो भवन्तीत्यर्थः । कालेनेति किम् ? योजनं तषित्वा गावा पिबन्ति, योजनमत्यस्य गावः पिबन्ति । तृष्यस्व इति किम् ? व्यहमुपोष्य भुङ्क्ते । क्रियान्तरे इति किम् ? अहरत्यस्येषून् गतः, इहात्यासेनाहरिषवश्व व्याप्यन्ते न तु गतिक्रिया व्यवधीयते ।८२
- न्या० स०-कालेन-द्वयोरह्नोः समाहारः द्वे अहनी समाहृते वा द्विगोरनह्नोऽट्' ७-३-९९ 'नोपदस्य' ७-४-६१ इत्यन्तलुक् । प्रहरत्यस्येति-अत्राऽत्यसनेन गतेर्व्यवधानं नास्ति, न हि गत्वा पुनरेकमहरत्यस्य गच्छतीत्येवंविधोऽर्थोऽत्र प्रतिपाद्यते कि तह्य हरिखूनत्यस्य गत इति ।
नाम्ना ग्रहा-ऽऽदिशः॥ ५. ४. ८३ ॥
नामशब्देन द्वितीयान्तेन योगे तुल्यकर्तृ केऽर्थे वर्तमानाद् अहेरादिशश्च धातोः संबन्धे णम् वा भवति ।
नामानि ग्राहं नामग्राहमाह्वयति, नाम्नी देवदत्तो ग्राहं नामग्राहं देवदत्त आह्वयति; नामान्यादेशं नामादेशं ददाति । पक्षे-नाम गृहीत्वा दत्ते, नामाऽऽदिश्य दत्ते ।।८३॥
___न्या० स०-नाम्ना ग्रहा-नाम्नी देवदत्तो ग्राहमिति-यस्य येनाभिसंबन्धो दूरस्थस्यापि तेन स इति न्यायादेवदत्तपदेन व्यवधानेऽपि भवति ।