________________
१२८ ]
बृहद्वृत्ति लघुन्याससंवलिते
[पाद-२, सूत्र-७५-७७
कर्तरि-क्षीणः क्षीणवान् मैत्रः । अधिकरणे, 'इदमेषां क्षीणम् । प्रध्यार्थ इति किम ? क्षितमस्य' भावे क्त:-क्षिषश् हिसायामित्यस्य सानुबन्धत्वान्न ग्रहणम् , अन्यस्तु तस्यापि ग्रहणमिच्छति ।।७४।।
वाक्रोशदैन्ये ।। ४. २. ७५ ॥
प्राकोशे दैन्ये च गम्यमाने क्षेः परस्याध्यार्थे क्तयोस्तकारस्य वा नकारादेशो भवति, तत्संनियोगे च क्षी इत्ययमादेशो भवति ।
आक्रोशे क्षीणायुः क्षितायुर्वा जाल्मः, दैन्ये क्षीणकः, क्षितक: तपस्वी । प्रघ्यार्थ इत्येव,-'क्षितं जाल्मस्य' क्षितं तपस्विनः । कश्चित्तु भावेऽपि विकल्पमिच्छति । क्षीणमनेन, क्षितमनेन-क्षेर्भावकर्मणोर्भाषायां क्त एव नास्तीति कश्चित् ।। ७५ ।।
न्या० स०-वाक्रोशदैन्ये-आक्रोशश्च दैन्यं चेति कृते विरोधिनामेव अद्रव्याणामेवेति समाहाराऽप्राप्तौ सूत्रत्वात् समाहारः, विशेषणसमासो वा ।
क्षितं जाल्मस्येति 'वा क्लीबे' २-२-९२ इति षष्ठी । भाषायामिति-लक्षणशास्त्र न भवति, किन्तु छन्दस्येवेत्यर्थः ।
हीघ्राधात्रोन्दनुद विन्तेर्वा ॥ ४. २. ७६ ॥ एभ्यः परस्य क्तयोस्तकारस्य नकारो वा भवति ।
ऋ.-ऋणम् , ऋतम् , ह्री,-ह्रोणः, ह्रीणवान् , ह्रीतः, ह्रीतवान् । घ्रा, घ्राणः, घ्राणवान् , घ्रातः, नातवान् । ध्रा, ध्राणः, ध्राणवान् , प्रातः. प्रातवान् । त्रा त्राणः, प्राणवान् , प्रातः, वातवान् । उन्द, समुन्नः समुन्नवान् , समुत्तः, समुत्तवान् । नुन्, नुन्नः, ननवान, नृत्तः नृत्तवान् । विदिष विचारणे विन्नः, विन्नवान , वित्तः, वित्तवान । विदः श्ननिर्देशाद्विद्यतेविन्दतेश्च नित्यं नकारः । विन्नः. विन्नवान् । प्रथमाभ्यामप्राप्ते घ्रादिभ्यस्तु प्राप्ते विकल्पः । तेन दकारान्तानां दस्यापि पूर्वेण नत्वं भवति । तकारनत्वाभावपक्षे च संनियोगशिष्टत्वाइस्यापि नकारो न भवति । व्यवस्थितविभाषेयम् , तेन ऋणमित्युत्तमर्णाधमर्णयोरेव । अन्यत्र ऋतं सत्यम् , त्रायतेस्तु संज्ञायां न भवति । त्रातः, देवत्रातः, अन्यत्र तु नत्वम्,त्राणः,-उभयमित्येके ।। ७६ ।।
न्या स०-ऋहीघ्राध्रा०-तेप्रत्ययान्तमाख्यातपदमनुक्रियते, 'इकिस्तिव' ५-३-१३८ इति श्तिवप्रत्ययान्तस्य तु न विनत्तीति रूपं स्यात् । देवत्रात इति-त्रासीष्ट देवता एनं त्रासीरन्निति वा 'तिक्कृतौ नाम्नि' ५-१-७१ इति क्तः। उभयमित्येके इति-असंज्ञायां नत्वं नाऽभावश्च संज्ञायां तु नत्वाभाव एवेत्यर्थः ।
दुगोरू च ।। ४. २.७७॥
दुगु इत्येताभ्यां परस्य क्तयोस्तकारस्य नकारादेशो भवति तत्संनियोगे च प्रनयोरूकारश्चान्तादेशो भवति । दूनः, दूनवान् , गूनः गूनवान् ।। ७७ ।।