SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ ५३४ ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० १. सू० १४६.] पूर्वनिपातः, एवं तन्दुलकिण्वम्, चित्ररथवाह्लीकौ, स्रातकराजानौ, उशीरबीजशिजास्थम्, पारट्वायनिचान्धनि, अधरोष्ठम् । वैकारिमतगाजवाजम्, गौपालिधानपूलासम्, कुरण्डस्थलपूलासम्, दारजारौ, दारशब्द एकवचनान्तोप्यस्ति अत्र नियमे, दारार्थम् अत्र तु स्वराद्यदन्तत्वादर्थशब्दस्य पूर्वनिपाते प्राप्ते दारशब्दस्य पूर्वनिपातः, एवं विष्वक्सेनार्जुनौ, शूद्रायौं, विषयेन्द्रियाणि, 5 गवाश्वम्, अवन्त्यश्मकाः, चित्रास्वाती, माणविके, केशश्मश्रु-अत्रेदुदन्तत्वेन स्वातिश्मश्रुशब्दयोः पूर्वनिपाते प्राप्ते चित्राकेशयोः पूर्वनिपातः, एवं भार्यापती, पुत्रपती, स्वसृपती, जायापती, जंपती, दंपती, गणपाठाज्जायाशब्दस्य जंभावो. दंभावश्च वा निपात्यते, पुत्रपश्, शिरोजानु, शिरोविजु, नरनारायणौअय॑त्वान्नारायणस्य पूर्वनिपाते प्राप्ते नरस्य पूर्वनिपातः, एवं सोमरुद्रौ,10 कुबेरकेशवौ, काकमयूरो, उमामहेश्वरी, पाण्डुधृतराष्ट्रौ, ज्येष्ठभ्रातृत्वेन धृतराष्ट्रस्य पूर्वनिपाते प्राप्ते पाण्डोः पूर्वनिपातः, एवं विष्ण वासवौ । बहुवचनमाकृतिगणार्थम्, तेन क्वचिद्विकल्पः, पुरुषोत्तमः, उत्तमपुरुषः, मध्यगृहम्, गृहमध्यम्, अधरबिम्बम्, बिम्बाधरः, प्रोष्ठबिम्बम्, बिम्बोष्ठः इत्यादि ।। १४६ ।। - 15 न्या० स०-राजद० । दन्तानां राजेति तेन राजा च दन्ताश्चेति द्वद्वे राजदन्ताः दन्तराजान इत्यव्यवस्थैव। भृष्टलुञ्चितमिति 'ऋत्तृषमृष' [४. २. २४.] इति सूत्रे क्तस्यापि कित्त्वविकल्पं केचिदिच्छन्ति तन्मतेनेदम् । यद्वा ण्यन्तस्य लुञ्चा करोति णिच्, ततः क्तः । नग्नमुषितमिति न वस्ते इति 'दिवनग्न' इति साधुः । यद्वा न विद्यन्ते ग्नाः श्रियश्छन्दांसि वा यस्य स नग्नः, अथवा 'अोलजैङ् स्थाने अोनङ केचित्20 पठन्ति, तन्मतेन क्तप्रत्यये नग्नः । अपितोतमिति ऊयैङ इत्यस्य ऊतम्, वेंग इत्यस्य उतं वा। उप्तगाढमिति उप्यते स्मास्मिन्निति कार्यम् । तन्दुलकिण्वमिति किणिः सौत्रः 'निघृषीष्यषि' ५११ (उणादि) इति किति वप्रत्यये किण्वं सुराबीजम् । चित्ररथो देवविशेषः, चित्रश्चासौ रथश्च वा, वेदं समाप्य 'स्नाताव दसमाप्तौ' [ ७. ३. २२. ] इति कप्रत्ययः। उशीरबीजशिजास्थमिति उशीरं बीजमस्मिन् उशीरवद् बीजमस्मिन्निति25 वा, उशीरबीजो नाम पर्वतः । शिक्षायां तिष्ठतीति शिक्षास्थः पर्वतस्ततोद्वद्वः । आरट्वायनिचान्धनीति पारटतीति 'प्रह्वाह्व' ५१४ (उणादि) इति 'लटिखटि' ५०५ (उणादि) इति बहुवचनाद् वा निपातस्तस्यापत्यं 'अवृद्धाद्दोर्नवा' [६. १. ११०.] इत्यायनिञ् । 'चमन्तीति क्विप् दीर्घः', चामां धनमस्य स चान्धनः, यद्वा चम्यते
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy