SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ ४४२ ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० १. सू. २८-२९.] एवं लोहितगङ्गम्, तूष्णीगङ्गम्, शनैर्गङ्गम्, इमानि देशनामानि । नदीभिरिति बहुवचननिर्देशात् तद्विशेषाणां स्वरूपस्य च ग्रहणम् । नाम्नीति किम् ? शीघ्रगङ्गो देशः, अन्य पदार्थ इत्येव ? कृष्णा चासौ वेण्णा च कृष्णवेण्णा, एवं शुष्कतापी ।। २७ ।। न्या० स०-नदीभिर्नाम्नि । शनैर्गङ्गमिति शनर्योगात् गङ्गाऽपि शनैः सा विद्यते । यत्र । स्वरूपस्य च ग्रहणमिति उत्तरसूत्रे पञ्चनदमित्यत्र स्वरूपग्रहणाच्च पर्यायाणां . स्रोतस्विनोनिम्नगासिन्धुप्रभृतीनां न ग्रहः ।। ३. १. २७ ।। संख्या समाहारे ॥ ३. १. २८ ॥ अन्यपदार्थ इति निवृत्तम् । संख्यावाचि नाम नदीवाचिभिर्नामभिः सह समस्यते, समाहारे गम्यमाने, स च समासोऽव्ययीभावसंज्ञो भवति ।10 द्वयोर्यमुनयो: समाहारो द्वियमुनम्, एवं त्रियमुनम्, पञ्चनदम्, सप्तगोदावरम्, अत्राव्ययीभावत्वे समासान्तोऽम्भावश्च सिद्धो भवति । समाहार इति किम् ? एका नदी एकनदी। द्वीरावतीको देशः, द्विगुबाधनार्थं वचनम् । अन्ये तु पूर्वपदप्राधान्येऽव्ययीभावः-गोदावरोणां सप्तत्वं सप्तगोदावरम्, समाहारे तु द्विगुरेवेत्याहुः, सप्तानां गोदावरीणां समाहारः सप्तगोदावरि, दिगोदावरि15 इत्यादि ।। २८ ।। न्या० स०-संख्या समा० । निवृत्तमिति समाहारे इति भणनात्, उभयपदप्रधानः समासोऽनेन विधोयते, समाहार इति किमिति समाहृति विना द्वीरावतीको देश इत्यादौ द्विगोरिव बहुव्रोहेरपि बाधकः स्यात् । द्विगुवाधनार्थमिति ननु तहि तस्य क्वावकाशः ? सत्यं, नदीनाम्नोऽन्यत्र । गोदावरीणां सप्तत्वमिति आ दशभ्यः संख्या संख्येये वर्तते 20 इत्यस्य प्रायिकत्वाद् वृत्तिविषये द्वयादयः संख्यानेऽपि वर्तन्ते। सप्तगोदावरीति, अन्यस्तु सर्वो नपुसकत्वे 'क्लीबे' [२. ४. ६७.] इति ह्रस्वः, एवं द्विगोदावरि ।। ३. १. २८ ।। वंश्येन पूर्वार्थे ॥ ३. १. २६ ॥ विद्यया जन्मना वा प्राणिनामेकलेक्षणसंतानो वंशः, तत्र भवो वंश्यः, स इहाद्यः कारणपुरुषो गृह्यते, तद्वाचिना नाम्ना संख्यावाचि नाम समस्यते,25 पूर्वस्य पदस्यार्थेऽभिधेयेऽव्ययीभावश्च समासो भवति । एको मुनिर्वंश्यो २- 04
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy