________________
बृहद्वृत्ति - लघुन्याससंवलिते
[ पा० ४. सू० ६२-६३. ]
धातोरिति । सांकाश्यीभूत इति - प्रसाङ्काश्यः साङ्काश्यो देशो भूतः ।। २. ४. ६१ ।।
तद्धितय-स्वरेध्नाति ॥ २. ४. ६२ ॥
व्यञ्जनात् परस्यापत्ययकारस्य यकारादावाकारादिवर्जिते स्वरादौ च तद्धिते लुग् भवति । गार्ग्य साधुः - गार्ग्यः, गर्गाणां समूहो - गार्गकम्, एवंवात्सकम्; गार्ग्यस्यायं - गार्गीयः, एवं वात्सीयः । आपत्यस्येत्येव-संकाशेन 5 निर्वृत्तं - सांकाश्यम्, तत्र भवः -- सांकाश्यक ; एवं - काम्पील्यकः । तद्धितेति किम् ? गार्ग्यण, वात्स्येन । य-स्वर इति किम् ? गार्ग्यरूप्यः । अनातीति किम् ? गार्ग्यायणः । व्यञ्जनादित्येव - कारिकेयिः, हारिकेयिः ।। ६२ ।।
४०४ ]
न्या० स० -- तद्धितय० । गार्गक मिति - गर्गस्यापत्यानि यञ्, तस्य प्राग्जितीये० " [ ६. १. १३५ ] इत्यनेन निषेधात् " यञञोश्यापरर्णान्ति०" [ ६.१.१२६.]10 इति न लुप्, ततो गर्गाणां समूहो गार्गकं " गोत्रोक्ष०" [६. २. १२. ] अकञ् । गार्गीय इति - गार्ग्यस्यायं शिष्यश्चेत्, अन्यथा “गोत्राददण्ड० " [ ६. ३. १६६. ] इत्यकञ् स्यात् । काम्पील्येति - कम्पनं कम्पः, कम्पोऽस्यास्तीति - कम्पी, कम्पिन मिलति "मूलविभुजादयः " [ ७. १. १४४. ] कः, समानदीर्घत्वम् । गार्ग्यरूप्य इत्यत्र भूतपूर्वो गार्गस्येति विगृह्य “षष्ठ्या रूप्यप्चरट्" [ ७२.८० ] इति रूप्यपि ; अथवा गार्ग्यादागतः "नृ-हेतुभ्यः " 15 [ ६. ३. १५६. ] इति रूप्य: ।। २ ४ ६२ ।।
बिल्वकीयादेरीयस्य ॥ २. ४. ६३ ॥
नडादिषु बिल्वादयः पठ्यन्ते तेषां कीयप्रत्ययान्तानामिह निर्देश:, बिल्वकीयादीनां दशानां शब्दानामवयवस्येयस्य तद्वितयस्वरे परे लुंग् भवति ; नाति इति नानुवर्तते; प्रतोऽसंभवात् । बिल्वाः सन्त्यस्यामिति - बिल्वकीया 20 नाम नदी, तस्यां भवा - बैल्वकाः; एवं -- वैरण काः, वैत्रकाः, वैतसकाः, त्रैकाः, ताक्षकाः, ऐक्षुकाः, काष्ठकाः; कापोतकाः; क्रौञ्चका: । बिल्वकीयादेरिति किम् ? नाडकीयः, प्लाक्षकीयः । तद्धितयस्वर इत्येव - बिल्वकीयाः, बिल्वकीयरूप्यम् ।। ६३ ।।
न्या० स० -- बिल्वकीया० । ननु बिल्वकीयादयो द्विधाकेचिन्नडादेः कीये सति, 25 अपरे कुत्सिताद्यर्थकप्प्रत्ययन्तादीये सति, तत् केषामिह ग्रहणमित्याशङ्कय प्रादिशब्दस्य व्यवस्थावाचित्वादित्याह - नडादिष्वित्यादि । बिल्वो वेणवो वेत्राणि वेतसास्त्रयस्तक्षारण