SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ ४०२ ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० ४. सू० ८८-८६.] प्राप्नोति, नैवम्-"न सन्धि०" [ ७. ४. १११. ] इति स्थानिवद्भावप्रतिषेधात्, प्रथमपक्षे तु "न सन्धि०" [७. ४. १११. ] इत्यस्य चिन्तापि न कृता, उत्तरान्तरेणैव सिद्धत्वात् ।। २. ४. ८७ ।। 10 व्यञ्जनात् तद्धितस्य ॥ २. ४. ८८ ॥ व्यञ्जनात् परस्य तद्धितस्य यकारस्य यां लुग् भवति'। मनोरपत्यं । स्त्री-मनुषी, गर्गस्यापत्यं पौत्रादि स्त्री-गार्गी, सोमो देवता अस्याः-सौमी दिक्, उचितस्य भाव औचिती, चातुरी, वृकात् टेण्यरिण-वार्केगी; समिध प्राधाने टेण्यरिण-सामिधेनी। व्यञ्जनादिति किम् ? कारिकाया अपत्यंकारिकेयी, हारिकेयी। तद्धितस्येति किम् ? वैश्यस्य भार्या-वैश्यी ? ङ्यामित्येव-पावटया ।। ८८ ।। न्या० स०--व्यञ्जना०। तद्धितस्येत्यत्र तद्धितसम्बन्धिनो यंकारस्येति वैयधिकरण्ये षष्ठी, यकारस्य किंविशिष्टस्य ? तद्धितस्य तद्धितरूपस्येति तु सामानाधिकरण्ये सामिधेनीत्यादौ न स्यात। औचितीति-"उचच समवाये" उच्यति-समवैति प्रकृतः स्वभावै: “क्रुशी-पिशि०" [उणा० २१२.] इति किदितः। [वार्केणी] वृकाः शस्त्रजीविनस्तेषां संहतिः । सामिधेनीति-समिधामाधानी। वैश्यीति-विशति अध्ययनार्थं 15 यज्ञशालायामिति "शिक्या-ऽऽस्याऽऽढय०" [ उरणा० ३६४. ] इति साधः, येषां मते विशोऽपत्यमिति “विशो जातौ” इति सूत्रेण ट्यण्प्रत्यये वैश्यशब्दः साध्यते तन्मते यलोपः प्राप्नोत्येव। पतनं-पतः, ततोऽन्यत्-अपतः, तत्र साधु-अपत्यम्, एवं-विदन्त्यनयेति विद्या, तामधीते स्त्री अणन्तत्वाद् ड्यां कृद्यकारत्वाल्लोपाभावे-वैद्यी, अस्यैव सुप्रसिद्धत्वात् पूर्वं बुद्धावुपारोहात् तत्प्रदर्शनं न्याय्यं, न तु वैद्यस्य स्त्री-वैद्यीति न्यासकार:20 ।। २. ४. ८८।। सूर्या-अगस्त्ययोरीये च ॥ २. ४. ८६ ॥ अनयोर्यकारस्य डीपत्यये ईयप्रत्यये च लुग् भवति । सूर्यस्य भार्या मानुषी-सूरी। सूर्यस्येयमित्यरिण-सौरी प्रभा। अगस्त्यस्येयम्-प्रागस्ती, सौर्यस्यायं-सौरीयः, एवमागस्तीयः । ईये चेति किम् ? सूर्यो देवताऽस्य-25 सौर्यः, अगस्त्यस्यायम्-आगस्त्यः ।। ८६ ।। न्या० स०--सूर्या० । सौरीयागस्तीयशब्दयोः प्रथमं देवतार्थेऽण् , इदमर्थे पश्चादीयः ।। २. ४. ८६ ।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy