SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ [पा० १ सू० १.] श्रीहेमचन्द्रसूरिनिबिडज डिमग्रस्तं समस्तमपि विश्वमवलोक्य तदनुकम्पापरीतचेताः शब्दानुशासनं कर्तु कामः प्रथमं मङ्गलार्थमभिधेयादिप्रतिपादनार्थं चेष्टदेवतानमस्कारमाह-प्ररणम्येति ननुप्रयोगोऽयं भावे कर्मण वा ? उच्यते - भावे एव । तर्हि कथं परमात्मानमिति कर्म ? उच्यते २] बृहद्वृत्ति- लवन्यास संवलिते सकर्मकारणामुत्पन्नस्त्यादिर्भात्रविवक्षया । श्रपाकरोति कर्मार्थं स्वभावान्न पुनः कृतः ।। ३ ।। 5 नत्वेत्यनेनापि सिध्यति किं प्रकारेण ? प्रकारो मानसिकं द्योतयति उपहासनमस्कारं च निराकरोति नमस्यं तत् सखि ! प्रेम घण्टारसितसोदरम् । क्रमक्रशिमनिःसारमारम्भगुरुडम्बरम् | ४ || इत्यादिवत् । परमेति - परमात्मानमित्यत्र “कर्मरिण कृतः " [ २. २. ८३. ] इति षष्ठी प्राप्नोति, 10 परं " तृन्नुदन्ता० ' [ २. २. ६०. ] इति निषेधः । श्रेय इति "प्रशस्यस्य श्र:" [ ७. ४. ३४ ] इति श्रादेशविधानबलात् क्रियाशब्दत्वेनागुरणाङ्गादपि प्रशस्यशब्दादीयस् । " नैकस्वरस्य " [ ७. ४. ४४. ] इति निषेधात् " त्र्यन्त्यस्वरादे० ' [ ७. ४. ४३. ] नान्त्यस्वरादिलोपः । "अवर्णेवर्णस्य" [ ७. ४.६८ ] इत्यपि न प्रवर्तते । “त्र्यन्त्यस्वरादेरनेकस्वरस्य" [ ७. ४. ४३. ] इत्येकयोगेनैव सिद्ध पृथग्योगकरणमस्यापि बाधनार्थमिति । शब्दानु- 15 शासनमिति श्रत्र कथं षष्ठीसमासः "तृतीयायाम्" [ ३. १.४ ] इति निषेधात् ? सत्यम्प्रत्यासत्ति - न्यायेन यस्य कृत्प्रत्ययस्यापेक्षया षष्ठी यदि तदपेक्षयैव तृतीया स्यात्, अत्र तु प्रकाश्यत इत्यस्यापेक्षया तृतीया, अनुशासनइत्यपेक्षया च षष्ठीति न समासनिषेधः । श्राचार्येति श्राचर्यते सेव्यते विनयार्थमिति घ्यण् १; आचारे साधुः “तत्र साधौ” [ ७. १. १५. ] इति य: २; आचारान् यातीति, "क्वचित्" [ ५. १. १७१ ] इति20. ड: ३; आचारानाचष्टे "रिणज् बहुलम् " [ ३. ५. ४२. ] इत्यनेन णिज्; आचारयतीति "शिक्यास्याढ्य." [ उणा० ३६४ ] इत्यनेन निपात्यते ४; आचारान् गृह्णाति ग्राहयति वा "कर्मणोऽण्” [५. १७२.] पृषोदरादित्वात् साधुः ५ । किमपि चिनोति क्विप्, किम: सर्वविभक्त्यन्तान् "चित् चनौ" इति किञ्चिदिति प्रखण्डमव्ययं वा । मौलोऽर्थः प्रतीत एव । 25 अथ पूर्वार्धमावृत्त्या व्याख्यायते - परम् श्रात्मानं च प्ररणम्य प्रह्वीकृत्य सावधानीकृत्येति योगः । किविशिष्टं परम् ? श्रेयः शब्दाननुशासयति श्रेयः शब्दानुशासनस्तम्, किविशिष्टं चात्मानम् ? श्रेयः शब्दाननुशास्ति श्रेयः शब्दानुशासनस्तम् उभयत्र " रम्यादिभ्यः " [ ५. ३. १२६. ] इत्यनट् । पूर्वं तावद् बौद्धोक्ता अतिशयाः कथ्यन्ते । परमात्मानमित्यनेन स्वार्थसंपत्तिः, स्वार्थसंपत्त्युपाय लक्षरणश्च द्वौ श्रेयः शब्दानुशासनमित्यनेन 30 परार्थसंपत्तिः, परार्थसंपत्त्युपायलक्षणश्च द्वौ लभ्येते । एवं सर्वदर्शनानुयायित्वेनातिशया भावनीयाः । अत्र च नमस्कारे चतुस्त्रिंशदतिशय संग्राहकातिशयचतुष्टयमध्ये कः केन
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy